Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञसिप्रकाशिका टीका सू० ६८ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् ३०५ ष्टिं द्वापष्टितमाममावास्यां चन्द्रः केन नक्षत्रेण युनक्ति केन नक्षत्रेण सह युक्तः सन्=केननक्षत्रेण सह वर्तमानः सन् तां द्वापष्टितमां चरमाममावास्यां परिसमापयतीति गौतमस्य जिज्ञासावृत्ति विज्ञाय भगवानाह-'ता पुणव्वसुणा, पुणव्यसुस्स बावीसं मुहत्ता छयालीसं च बावट्ठिभागा मुहुत्तस्स सेसा' तावत् पुनर्बसुना पुनर्वसो विंशतिर्मुहूर्ताः, षट् चत्वारिंशश्च द्वापष्टिभागाः मुहत्तस्य शेषाः । 'ता' तदानींतने समये यस्मिन् समये द्वाषष्टितमा अमावास्या परिसमाप्तिमुपगच्छिति तदानींतने समये चन्द्रः पुनर्वसुनक्षत्रेण युक्तो भवति-पुनर्वसुनक्षत्रेण सह वर्तमानः सन् चरमां द्वाषष्टितमाममावास्यां परिसमापयति चन्द्र इति सामान्यमुत्तरं दत्वा तस्यैव पुनर्वसुनक्षत्रस्य विशेषविभागं दर्शयति-'पुणव्वसुस्स' तस्मिन् समये-चरमद्वापष्टितमामावास्यापरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य द्वाविंशतिर्मुहर्ताः, एकस्य च मुहर्तस्य षट्चत्वारिशच्च द्वापष्टिभागाः शेषाः, यत्र प्रदेशे पुनर्वसुनक्षत्रस्य स्युः तस्मिन्नेव प्रदेशे स्थितः सन् चन्द्रश्चरमां द्वापष्टितमाममावास्यां परिसमापयतीत्यर्थः । तथा हि गणितप्रक्रिकक्षा में भ्रमण करता हुवा चंद्र सर्वान्तिम बासठवीं अमावास्या को कौन नक्षत्र के साथ योग करके युगान्त मास की अन्तिम अमावास्या को समाप्त करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान कहते हैं-(ता पुणव्वसुणा पुणव्वसुस्स बावीसं मुहुत्ता छियालीसं च बावहिभागा मुहत्तस्स सेसा) (ता) उस समय अर्थात् जिस समय बासठवीं अमावास्या समाप्त होती है, उस समय चंद्र पुनर्वसु नक्षत्र के साथ रह कर अन्तिम बासठवीं अमावास्या को समाप्त करता है । इस प्रकार सामान्य प्रकार से उत्तर देकर उसी पुनर्वसु नक्षत्र का विशेष विभाग दिखलते हवे कहते हैं-(पुणव्वसुस्स) अन्तिम बासठवीं अमावास्या के समाप्ति काल में पुनर्वसु नक्षत्र का बाईस मुहर्त तथा एक मुहूर्त का बासठिया छियालीस भाग जहां पर जिस प्रदेश में शेष हो, उसी प्रदेश में रहा हुवा चंद्र अन्तिम बासઅને અભિવર્ધિત આ પાંચ યુગ બેધક સંવત્સરમાં પિતાની કક્ષામાં ભ્રમણ કરતે સૂર્ય સર્વાન્તિમ બાસઠમી અમાવાસ્યાને કયા નક્ષત્રની સાથે એગ કરીને યુગના અન્તિમ માસની છેલી અમાવાસ્યાને સમાપ્ત કરે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને तेना उत्तम श्री भावान् ४ छ-(ता पुणव्यसुणा पुणव्वसुम्स बावीसं मुहुत्ता छयालीसं च बावट्रिभागा मुहुनम्स सेमा) (ता) ये समये अर्थात् २ समये यासहमी मावास्या સમાપ્ત થાય છે, એ સમયે ચંદ્ર પુનર્વસુ નક્ષત્રની સાથે રહીને છેલ્લી બસઠમી અમાવાસ્યાને સમાપ્ત કરે છે, આ રીતે સામાન્ય પ્રકારથી ઉત્તર આપીને એ પુનર્વસુ નક્ષત્રને विशेष विभा मतावता पुन: ४९ छे-(पुणव्वसुरस) छेसी मासभी अमावास्याना સમાપ્તિ સમયમાં પુનર્વસુ નક્ષત્રના બાવીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા બેંતાલીસ ભાગ જે પ્રદેશમાં શેષ રહે, એજ પ્રદેશમાં રહેલ ચંદ્ર છેલ્લી બાસઠમી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2