Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०४
सूर्यप्रज्ञप्तिसूत्रे शच्चूर्णिकाभागाः शेषा यत्र भवन्ति तत्रैवार्दानक्षत्रस्य प्रदेशे स्थितः सन स्वर्योऽपि तां द्वाद शीममावास्यां परिसमापयतीत्यवसेयम् । अत्राङ्कोत्पादने चन्द्रस्य विषये या प्रक्रियाप्रदर्शिता सैवात्रापि विज्ञेया । यतोऽत्रापि स एव पूर्वोक्तोनक्षत्रध्रुवराशिः (६६ ) त एव च द्वादशमिताः गुणकाश्च । नक्षत्रमानशोधनादिकाक्रियाऽपि प्रागुक्तश्चन्द्रोक्तवदेव । न किमप्यधिकं करणीयमिति सर्व यथोक्तमुपपादनीयभिति । ___अथ सम्प्रति चरमद्वापष्टितमामावास्याविषयक प्रश्नसूत्रमाह-'ता एएसि णं पंचण्हं संवच्छराणं चरिमं बावढि अमावासं चंदे केणं णवखत्तेणं जोएइ' तावदएतेषां पञ्चानां संवत्सराणां चरमां द्वापष्टिम् अमावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ? तावत्-तत्रामावास्याचन्द्रसूर्यनक्षत्रयोगविचारे, एतेषामनन्तरोदितानां चान्द्रचान्द्राभिवद्धितादीनां पञ्चानां युगबोधकानां संवत्सराणां मध्ये स्वकक्षायां भ्रमन् चन्द्रश्चरमां सर्वान्तिमां-युगान्तमासोद्भवां द्वापचूर्णिका भाग अर्थात् बासठिया एक भाग का सडसठिया चोपन भाग जहां पर शेष रहता है, उसी आर्द्रा नक्षत्र के प्रदेश में रह कर सूर्य भी उस बारहवीं अमावास्या को समाप्त करता है, एसा समझ लेवें। अंकोत्पादन में चंद्र के कथन प्रसंग में प्रक्रिया प्रदर्शित की गई है. उसी प्रकार यहां पर भी समझ लेवे, कारण की यहां पर भी वही पूर्वोक्त नक्षत्र ध्रुवराशि होती है-(६६ ।
5) एवं वही बारह गुणक अंक होते हैं। तथा नक्षत्रमान शोधन आदि क्रिया भी पूर्वोक्त चन्द्र नक्षत्र के कथन अनुसार ही है, इसमें कुछ भी न्यूनाधिक नहीं है, सभी पूर्वोक्तानुसार ही उपपादित कर लेवें । ___अब अन्तिम बासठवीं अमावास्या के विषय का प्रश्न सूत्र कहते हैं-(ता एएसिणं पंचण्हं संवच्छराणं चरिमं बावडिं अमावासं चंदे केणं णखत्तेणं जोएइ अमावास्या में चंद्र सूर्य के नक्षत्र योगविचारणा में ये पूर्वोत्त चांद्र, चांद अभिवर्धित, चांद्र एवं अभिवर्धित ये पांच युगबोधक संवत्सरों में स्वઅર્થાત્ બાસથિા એક ભાગના સડસઠિયા ચોપન ભાગ જ્યાં શેષ રહે એ આદ્રા નક્ષત્રના પ્રદેશમાં રહીને સૂર્ય પણ એ બારમી અમાવાસ્યાને સમાપ્ત કરે છે, તેમ સમજવું. અહીં એકત્પાદનમાં ચંદ્ર નક્ષત્રના લેગ વિષયના કથન પ્રસંગમાં જે પ્રક્રિયા બતાવેલ છે, એજ પ્રકારે અહીં પણ સમજી લેવું કારણ કે અહીંયાં પણ એજ પૂર્વોક્ત નક્ષત્ર ધુવારાશિ હોય छ. (१९५८) ने 2०४ मा२ गुण म४ डाय छ, तथा नक्षत्रमान शोधन विरे ક્રિયા પણ પૂર્વોક્ત ચંદ્રના કથન પ્રમાણે જ છે, તેમાં કંઈ પણ ન્યૂનાધિક નથી, તમામ કથન પૂર્વકથન પ્રમાણેજ ઉપપાદિત કરી સમજી લેવું.
छel मासभी ममासना समयमा प्रश्न सूत्र वामां आवे छे-(ता एएसिणं पंचण्हं संवच्छराणं चरिमं बावद्रि अमावासं चंदे केणं णक्खनेणं जोएइ) अमावास्यामा ચંદ્ર સૂર્યના નક્ષત્ર રોગની વિચારણામાં આ પૂર્વકથિત ચાંદ્ર, ચાંદ્ર, અભિવર્ધિત, ચાંદ્ર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨