Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशप्तिप्रकाशिका टीका सू० ६८ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २९९ यत्र भवन्ति तत्रैवा नक्षत्रस्य प्रदेशे स्थितः सन् चन्द्रो द्वादशीममावास्यां परिसमापयतीत्यर्थः । तथाडि-गणितक्रिया प्रदर्श्यते---स एव पूर्वोक्तो नक्षत्रध्रवराशि:-(६६ ।। १) षट्षष्टिर्मुहर्ताः, एकस्य च मुहूर्तस्य पञ्चद्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्यैकं सप्तपष्टिनागं चेति । सम्प्रति द्वादशी अमावास्या चिन्त्यमाना वर्त्तते, तेनात्र द्वादशगुणकास्तैश्च द्वादशभिगुणकैः, स च ध्रुवराशिगुणनीय इति तथा गुणनार्थ न्यासः-(६६३ । ७)४१२ =(७९२ ।।) जातानि हिनवत्यधिकानि सप्तशतानि मुहूर्तानाम् , एकस्य च मुहत्तस्य पष्टिषष्टिभागाः एकस्य च द्वापष्टिभागस्य द्वादश सप्तपष्टिभागा:-(७९२ ।।) एतस्मादाश्लेषादीनि उत्तरापाढा पर्यन्तानि त्रयोदश नक्षत्राणि (४४२।३।००) द्विचत्वादिशदधिकैश्चतुर्भिः शतैमुहतीनाम् एकस्य च मुहूत्र्तस्य पट्चत्वारिंशद् द्वापष्टिभागैश्च तानि करके उनमें से एक चोपन चूर्णिका भाग शेष जिस स्थान में हों वहीं पर आनक्षत्र के प्रदेश में रहा हवा चंद्र बारहवीं अमावास्या को समाप्त करना है। जैसे कि-यहां गणित क्रिया दिग्वलाई जाती है वहीं पूर्वोक्त ध्रुवराशी यहां पर भी रहती है (६६।३.) छियासठ मुहर्त तथा एक मुहर्त का बामठिया पांच भाग तथा यासठिया एक भाग का सडसठिया एक भाग होते हैं, यहां पर बासठवीं अमावास्या की विचारणा होती है, अतः यहां पर बारह गुणक होते हैं, उन बारह गुणक ले वह ध्रुवराशि को गुणाकरे उसका गुणा करने के लिये अंक न्यास इसप्रकार से होते हैं (६६ )x१२(७९२ ) सातसो विराणु मुहूर्त तथा एक मुहर्त का बासठिया साठभाग तथा बासठिया एक भाग का सडसठिया चारह भाग होते है-(७९२।३।13) इनमें से आलेषा आदि' उत्तरापाढा पर्यन्त के तेरह नक्षत्र (४४२ ।
१००) चारसो बयालीस मुहूर्त तथा फक महत का बासठिया छियालीस भाग દસ ભાગ તથા બાસઠિયા એક ભાઇન સડસડ લા:ગ કરીને તેમાંથી એક ચેપન ચૂર્ણિકા ભાગ શેષ જે સ્થાનમાં રહે ત્યાં આગળ જ આદ્રા નક્ષત્રના પ્રદેશમાં રહેલ ચંદ્ર બારમી અમાવાસ્યાને સમાપ્ત કરે છે, અહીં ગણિત પ્રકિયા બતાવવામાં આવે છે જેમ કે–અહીં પણ એજ પૂર્વોક્ત યુવરાશી હોય છે, (
૬ર ૪) છાસઠ મુહુર્ત તથા મુહૂર્તના બાસઠિયા પાંચ ભાગ તથા બાસથિા એક ભાગને સડસઠિયા એક ભાગ થાય છે, અહીં બાર અમાવાસ્યાની વિચારણા કરવામાં આવે છે, તેથી અહીં બાર ગુણક હોય છે. એ બાર ગુણકથી એ યુવરાશિને ગુણાકાર કરે તેનો ગુણાકાર કરવા માટે એક ન્યાસ मा प्रमाणे राय छे. (१९१६१२ (७५२।६।६) भातसो मा भुत तथा मे મુહૂર્તના બાસઠિયા સાઠ ભાગ તથા બાસથિા એક ભાના સડસઠના બાર ભાગ ઘાય છે. (૭૯૨ ) આમાંથી અશ્લેષા વિગેરે ઉત્તરાષાઢા પર્યન્તના તેર નક્ષત્ર (૪૪રા, ૦૦ ચારસે બેંતાલીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા છેતાલીસ લાગથી આ તેર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨