Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० ६८ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम्
२९१
शेषम् उत्तराफाल्गुनी नक्षत्रं चन्द्रेण युक्तं द्वितीयाममावास्यां परिसमापयति । तस्मिन् समये सूर्यः केन नक्षत्रेण युक्तो भवतीति गौतमस्याभिप्रायं विज्ञाय भगवान् कथयति - 'ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं जहेव चंदस्स' तावद् उत्तराभिश्चैव फाल्गुनीभिः, उत्तराणां फाल्गुनीनां यथैव चन्द्रस्य, उत्तराफाल्गुनी नक्षत्रेणैव युक्तः सूर्यो द्वितीयाममावास्यां परिसमापयति, तदानींतने समये - द्वितीयामावास्यापरिसमाप्तिक्षणे उत्तराफाल्गुनीनक्षत्रस्य शेषविभागम् 'जहा चंदस्स' - यथा चन्द्रस्य विषये उक्तं तथैवात्रापि सूर्यनक्षत्रयोगेऽपि वक्तव्यम्, तद्यथा - 'उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं च बावट्ठभागा मुहुत्तस्स वावद्विभागं च सत्तद्विहा छेत्ता पण्णद्धिं चुष्णिया भागा सेसा' उत्तराफाल्गुनीनक्षत्रस्य चत्वारिंशन्मुहूर्त्ताः, एकस्य च मुहर्त्तस्य पञ्चत्रिंशद् द्वापष्टिभागाः, एकं च द्वापष्टिकरते हैं - ( तं समयं चणं सूरे केणं जोएइ) (तं समयं ) इस पदकी व्याख्या पूर्व कथित प्रकार से है अतः जिस समय यथोक्त शेष युक्त उत्तराफाल्गुनी नक्षत्र चंद्र के साथ युक्त होकर दूसरी अमावास्या को समाप्त करता है उस समय सूर्य कौनसे नक्षत्र के साथ योग करता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवान् कहते हैं - ( ता उत्तराहिं चेव फग्गुणीहिं उत्तराणं फग्गुणीणं जहेव चंदस्स) उत्तराफाल्गुनी नक्षत्र से युक्त हुवा चंद्रमा के कथनानुसार उत्तराफल्गुनी नक्षत्र से 'युक्त सूर्य दूसरी अमावास्या को समाप्त करता है । उस समय अर्थात् दूसरी अमावास्या के समाप्ति काल में उत्तराफल्गुनी नक्षत्र का शेष विभाग (जहा चंदस्स) जिस प्रकार चंद्र के योग विषय में कहा है उसी प्रकार यहां पर सूर्य नक्षत्र योग विषय में भी कहलेवें । जो इसप्रकार से हैं- (उत्तराणं फग्गुणीणं चत्तालीस मुहुत्ता पणतीसंच बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिहा छेत्ता पण्णडिं चुण्णियाभागा सेसा) उत्तराफग्गुनी પ્રમાણે જ છે, તેથી જે સમયે યથાક્ત શેષ યુક્ત ઉત્તરાફાલ્ગુની નક્ષત્ર ચંદ્રની સાથે યુક્ત થઇને બીજી અમાવાસ્યાને સમાપ્ત કરે છે તે સમયે સૂર્ય કયા નક્ષત્રની સાથે ચેગ કરે છે ? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને તેના ઉત્તરમાં શ્રી ભગવાન્ કહે छे - ( ता उत्तराहि चेव फग्गुणीहि उत्तराणं जहेब चंदस्स) उत्तरादिगुनी नक्षत्रनी साथै योग કરેલ ચંદ્રમાના કથન પ્રમાણે ઉત્તરાફાલ્ગુની નક્ષત્રની સાથે યોગ કરેલ સૂર્યાં બીજી અમા વાસ્યાસ સમાપ્ત કરે છે, તે સમયે અર્થાત્ બીજી અમાવાસ્યાના સમાપ્તિ સમયમાં उत्तराशब्गुनी नक्षत्रनो शेष विभाग (जहा चंदस्स) ने प्रमाणे यंद्रना योग विषयमा वामां આવેલ છે, એજ પ્રમાણે અહીં સૂર્યના નક્ષત્ર ચેાગના સંબંધમાં પણ કહી લેવુ' જે આ प्रमाणे छे (उत्तराणं फग्गुणीणं चत्तालीसं मुहुता पणतीसंच बावट्ठिभागा मुहुत्तरस बाबट्टि भागं च सत्तट्ठिहा छेत्ता पण्णट्ठि चुण्णियाभागा सेसा ) उत्तराशब्गुनी नक्षत्रना थालीस મુહૂર્ત તથા એક મુહૂતના ખાસિયા પાંત્રીસ ભાગ તથા ખાસિયા એક ભાગના સડસઠ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨