Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६८ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २९५ न्मुहूर्तास्तेन त्रिंशन्मुहूर्तेभ्यः शोधनीयाः ३०-(२५ । १३ । )=(४ । ३ । ४) शोधनक्रिया पूर्ववदेव । अत अगतं हस्तनक्षत्रस्य चन्द्रेण सह योगमुपागतस्य चतुर्युमुहूर्तेषु एकस्य च मुहर्तस्य त्रिंशति द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुःषष्टौ सप्तपष्टिभागेषु शेषेषु सत्सु तृतीयाममावास्यां परिसमापयतीति सिद्धयति । गणितक्रमेण चतुःषष्टिः सप्तषष्टिभागाः समायान्ति, मूले च 'बावदि चुणियाभागा सेसा' इत्येवं वर्त्तते अतस्तत्रापि तत्स्थाने 'चउसद्धिं चुणियाभागा सेसा' इति पाठः साधीयान् स्यादिति । अथात्रैव सूर्यविषयकं प्रश्नसूत्रम्-'तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ?' तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?-तस्मिन् समये-यस्मिन् समये यथोक्त शेषेण हस्त नक्षत्रेण सह वर्तमानश्चन्द्रस्तृतीयाममावास्यां परिसमापयति तस्मिन् समये सूर्यः केन नक्षत्रेण युक्तो भवेदिति गौतमस्य प्रश्नं विज्ञाय भगवानाह-'ता हत्थेणं चेव, हत्थस्स जहा चंदस्स' तावद् हस्तेन भाग तथा बासठिया एक भाग का सडसठिया तीस भाग होते हैं । हस्त नक्षत्र रात्रि दिवस क्षेत्र व्यापि होने से उसका तीस मुहूर्त होते हैं । अतः तोस मुहतों से शोधनीय होता है ३०-(२५।। . ) = (४।।। शोधन क्रिया पूर्व के जैसी है । इस प्रकार चंद्र के साथ रहा हुवा हस्त नक्षत्र का चार मुहर्त तथा एक मुहूर्त का बासठिया तीस भाग तथा बासठिया एक भाग का सडसठिया चोसठ भाग शेष रहने पर तीसरी अमावास्या को समाप्त करता है यह सिद्ध होता है । गणितक्रम से सडसठिया चोसट भाग आता है, मूल में भी (बावहिँ चुण्णियाभागा सेसा) यह पाठ सम्यक ही है।
अब यहां पर सूर्य विषयक प्रश्न सूत्र कहते हैं-(तं समयं च णं सूरे केणं णक्खत्ते णं जोएइ) जिस समय यथोक्त शेष युक्त हस्तनक्षत्र के साथ रहा हुवा चंद्र तीसरी अमावास्या को समाप्त करता है, उस समय सूर्य તથા બાસડિયા એક ભાગના સડસડિયા બણ ભાગ થાય છે. હસ્ત નક્ષત્ર રાત્રિ દિવસ ક્ષેત્ર વ્યાપી હેવાથી તેના ત્રીસ મુહૂર્ત થાય છે. તેથી ત્રીસ મુહૂર્તાથી શોધનીય થાય છે. 30-(२५॥३३।७)=(४३३६४, शनि या पडदानी भ० छ, २॥ शत य द्रनी साथ રહેલ હસ્ત નક્ષત્રના ચાર મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા ત્રીસ ભાગ તથા બાસ ઠિયા એક ભાગના સડસઠિયા સઇ ભગો શેષ રહે ત્યારે ત્રીજી અમાવાસ્યાને સમાપ્ત કરે છે. तम सिद्ध थाय छे. गणित भथी उसडिया योस मा मा छे भूसमा पy (बावष्ट्रि चुणिया भागा सेसा) २! पा डेटा छ ते सभ्य३०४ छे.
वे ही सूर्य नक्षत्रना विषयमा प्रश्न सूत्र ४३ छ.-(तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ) २ समये यथे। शेष साथे त नक्षत्रनी साथे २३८ यत्री અમાવાસ્યાને સમાપ્ત કરે છે તે સમયે સૂર્ય કયા નક્ષત્રની સાથે રહે છે? આ પ્રમાણે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2