Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ६८ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २८७
अथ सम्प्रति-द्वितीयामावास्याविषयं प्रश्नसूत्रमाह-'ता एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं णक्खत्तेणं जोएइ ?' तावदेतेषां पञ्चानां संवत्सराणां द्वितीयाम् अमावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ? ॥-तावत्-तत्रामावास्याचन्द्रनक्षत्रयोगविचारे, एतेषामनन्तरोदितानां पञ्चानां सम्बत्सराणां मध्ये द्वितीयां-द्वितीयमासोद्भवां-भाद्रपदमासमध्यगताममावास्यां केन नक्षत्रेण युक्तश्चन्द्रस्तां द्वितीयाममावास्यां परिसमापयतीति गौतमस्य प्रश्नजिज्ञासां विज्ञाय भगवानाह-'ता उत्तराहिं फग्गुणीहि, उत्तराणं फग्गुणोणं चत्तालीसं मुहुत्ता पणतीसं बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तढिहा छेत्ता पण्णढि चुणिया भागा सेसा' तावद् उत्तराभिः फाल्गुनीभिः, उत्तराणां फाल्गुनीनां चत्वारिंशन्मुहत्तोः पञ्चत्रिंशद् द्वाषष्टिभागा मुहत्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्वा पञ्चषष्टि
चूर्णिकाभागाः शेषाः, तावत्-तत्र द्वितीयामावास्यापरिसमाप्तिक्षणे चन्द्रः 'उत्तराहिं फग्गुणीहिं' उत्तराभिः फाल्गुनीभिः (उत्तराफाल्गुनीनक्षत्रस्य पञ्चतारकत्याद्वहुवचनम्)
अब दूसरी अमावास्या के विषय में प्रश्न सूत्र कहते हैं-(ता एएसिणं पचण्हं संवच्छराणं दोच्च अमावासं चंदे केणं णक्खत्तण जोएइ) अमावास्या के चंद्र योग विचारणामें ये पूर्वोक्त पांच संवत्सरों में भाद्रपदभास के मध्यवर्तिनी दूसरी अमावास्या को चंद्र किस नक्षत्र के साथ युक्त होकर समाप्त करता है। इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुन कर उत्तर में श्रीभगवान् कहते हैं-(ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता पण्णहिँ बुण्णियाभागा सेसा) दूसरी अमावास्या समाप्ति के समय में (उत्तराहिं फग्गुणीहिं) यहां उत्तराफल्गुनी नक्षत्र पांच तारावाला होने से बहुवचन का प्रयोग हुवा है। अतः उत्तराफल्गुनी नक्षत्र के साथ चंद्र युक्त होता है अर्थात् उत्तराफल्गुनी नक्षत्र के साथ युक्त होकर चंद्र दूसरी અહીં પણ પ્રવર્તિત થાય છે. તેમાં કંઈજ વિશેષતા હોતી નથી.
वे भी भावास्याना सभा प्रश्न सूत्र सेवामा माछ-(ता एएसिणं पंचण्हं संबच्छराणं दोच्चं अमावासं चंदे केणं णक्खत्तेणं जोएइ) मावास्याना य योगनी વિચારણામાં આ પૂર્વકથિત પાંચ સંવત્સરેમાં ભાદરવા માસની બીજી અમાવાસ્યાને ચંદ્ર કયા નક્ષત્રની સાથે યોગ કરીને સમાપ્ત કરે છે? આ રીતે શ્રીતમસ્વામીના પ્રશ્નને समान तेना उत्तरभा श्रीमावान् ४ छ-(ता उत्तराहिं फग्गुणाहिं उत्तराणं फग्गुणीणं चतालीसं मुहुत्ता पणतीसं बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तद्विहा छेत्ता पण्णढेि चुणिया भागा सेसा) भी अमावास्याना समाप्तिना समयमा (उत्तराहिं फग्गुणीहिं) અહીં ઉત્તરાફાગુની નક્ષત્ર પાંચ તારાઓવાળું હોવાથી બહુવચનનને પ્રવેગ સૂત્રકારે કરેલ છે. તેથી ઉત્તરાફાલ્લુની નક્ષત્રની સાથે ચંદ્ર ગ કરે છે. અર્થાત્ ઉત્તરા ફાલ્ગની
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2