Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८६
सूर्यप्रज्ञप्तिसूत्र भागा मुहर्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा द्वापष्टिश्चूर्णिकाभागाः शेषाः ।। तावत् -तत्र-प्रथमाममावास्यापरिसमाप्तिक्षणे सूर्योऽपि 'अस्सेसाहिं चैव' आश्लेषाभिश्चैवआश्लेषानक्षत्रेणैव युक्तः सन् प्रथमाममावास्यां परिसमापयति-प्रथमाममावास्यापरिसमाप्ति समये सूर्यः आश्लेषानक्षत्रे भवतीत्यर्थः ॥ इत्येवं सामान्यमुत्तरं दत्वाऽपि विशेषविभागं दर्शयति-आश्लेपानक्षत्रस्यैको मुहूर्तः, एकस्य च मुहूर्त्तस्य चत्वारिंशद् द्वापष्टिभागः, एकं च द्वापष्टिभागं सप्तषष्टिधा छित्त्वा-सप्तपष्टिविभाग विभज्य तस्य सत्काः द्वाषष्टिः, सप्तषष्टिश्चूर्णिकाभागाः शेपा यदा भवन्ति तदैव प्रथमाममावास्यापरिसमाप्तिमुपगच्छति ॥ -इह च य एव ध्रवराशिस्तस्याममावास्यायां चन्द्रनक्षत्रयोगे प्रतिपादितस्तावानेवध्रवराशिरत्रापि स्यात् , यदेव शोधनकं चन्द्रनक्षत्रयोगे प्रतिपादितं तदेवात्रापि शोधनकं भवति, मूलेऽपि चन्द्रसूर्ययोने किमपि पार्थक्यं दृश्यते, नक्षत्र शेषमपि तथैव तिष्ठति, तेन चन्द्रनक्षत्रयोगविचारवदेव सर्वाऽपि गणितक्रिया अत्रापि प्रवर्तनीया, न किश्चिद् वैशिष्टयमत्रेति ॥ ही साथ युक्त होकर पहली अमावस्या को समाप्त करता है। अर्थात पहली अमावास्या समाप्तिकाल में सूर्य अश्लेषा नक्षत्र में रहता है। इस प्रकार सामान्यरीति से उत्तर देकर अब फिर से विशेष प्रकार से कहते हैं-अश्लेषा नक्षत्र का एक मुहर्त तथा एक मुहर्त का बासठिया चालीस भाग तथा बासठिया एक भाग का सडसठ चूर्णिका भाग जब शेष रहता है, उसी समय पहली अमावास्या समाप्त होती है । यहां पर जो ध्रुवराशि है उस अमावास्या में चंद्र का नक्षत्र योग प्रतिपादित किया है, उतनी ही ध्रुवराशि यहां पर होती है। जिस प्रकार का शोधनक चंद्रनक्षत्र योग में प्रतिपादित किया है, वही गोधनक यहां पर भी होता है । मूल में भी चंद्र सूर्य के कथन में कुछ भी भिन्नता नही दिखती है, नक्षत्र का शेष भी उसी प्रकार से होता है, अतः चंद्र नक्षत्र योग के विचारणाके अनुसारही सभी गणित यहां पर भी प्रवर्तित होता है, उसमें कुछ भी विशिष्टता नहीं होती। साहिं चेव) सेषा नक्षत्रनी ४ साथे युश्त ने पडली अमावास्याने समास ४२ छ अर्थात् પહેલી અમાસ્યાના સમાપ્તિકાળમાં સૂર્ય અશ્લેષા નક્ષત્રમાં રહે છે, આ પ્રમાણે સામાન્ય પ્રકા રથી ઉત્તર આપીને ફરીથી વિશેષ પ્રકારથી કહે છે અશ્લેષા નક્ષત્રનું એક મુહૂર્ત તથા એક મુહૂતેના બાસઠિયાચાલીસ ભાગ તથા બાસડિયા એક ભાગના રાડસઠિયા ચૂર્ણિકા ભાગ જ્યારે શેષ રહે એ સમયે પહેલી અમાવાસ્યા સમાપ્ત થાય છે. અહીંયાં જે યુવરાશી છે, તે અમાવાસ્યામાં ચંદ્રને નક્ષત્રગ પ્રતિપાદિત કરેલ છે. એટલી જ પ્રવરાશિ અહીં હેય છે. જે પ્રમાણે
ધન, ચંદ્ર નક્ષત્ર માં પ્રતિપાદિત કરેલ છે. એજ શેધન અહીંયાં પણ હોય છે. મૂળમાં પણ ચંદ્ર સૂર્યના કથનમાં કંઈ પણ જુદાપણું દેખાતું નથી. નક્ષત્રનું શેષ પણ એજ પ્રમાણે હોય છે. તેથી ચંદ્ર નક્ષત્ર ગની વિચારણા અનુસાર જ તમામ ગણિત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2