Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ६२ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् १८७ नक्षत्राणां न किमपि तत् यत् सदा प्रातश्चन्द्रेण सार्द्ध योगं युनक्ति । तावत्-तत्र नक्षत्राणां समययोगविचारे एतेषां पूर्वोदितानां षट्पञ्चाशतो नक्षत्राणां मध्ये तादृशं किमपि नक्षत्रं वरीवर्त्ति यत् सर्वदा प्रातः - प्रातरेव चन्द्रेण सह योगं युनक्ति - प्रातरेव चन्द्रमसा सह युञ्जन् समागच्छेदिति । 'णो सया सायं चंदेण सद्धिं जोयं जोएइ, णो सया दुहओ पविसित्ता पविसित्ता चंदे सद्धिं जोयं जोएइ' न सदा सायं चन्द्रेण सार्द्ध योगं युनक्ति, न सदा द्विधा प्रविश्य प्रविश्य चन्द्रेण सार्द्ध योगं युनक्ति । तथैव तादृशमपि किमपि नक्षत्रं नास्ति यत् सर्वदा दिवसावसानसमय एव चन्द्रेण सह योगं युनक्ति - केवलं सायंकाल एव चन्द्रमसा सहयोगं युञ्जन् क्षितिजे समागच्छेदित्यर्थः । एवं वेत्थंभूतमपि किमपि नक्षत्रं न वर्तते aari केवलं द्विधा कालद्वय एव - प्रातःकाले सायंकाले च प्रविश्य प्रविश्य - क्षितिजो समागत्य समागत्य चन्द्रेण सह योगं युनक्ति - चन्द्रमसा सह निवसन् निवसन् समागच्छेदित्यर्थः । किं तर्हि प्रतिपादितोऽयं नियमः सर्वथा न प्रवर्त्तत इति शंकां परिहरन् अमेवार्थं विस्फोटयति- 'णण्णत्थ दोहिं अभीईहिं' नान्यत्र द्वाभ्यामभिजिद्भ्यां । अत्र प्रथम
या पादो चंदे सद्धिं जोयं जोएइ) ये नक्षत्रों के योगकाल विचारणा समय में ये पूर्वप्रतिपादित छप्पन नक्षत्रों में इस प्रकार का कोई नक्षत्र नहीं हैं कि जो सदा प्रातःकाल में चन्द्र के साथ योग कर के निवास करता हो । (णो सया सायं चंदेण सद्धिं जोयं जोएइ णो सया दुहओ पविसित्ता पविसित्ता चंदे सद्धिं जोगं जोएइ) तथा ऐसे भी कोई नक्षत्र नहीं है कि जो सदा सायं काल के समय में ही चंद्र के साथ योग करता हो, अर्थात् केवल दिनावसान काल में ही चंद्रमा के साथ योग कर के आकाश में रहता हो । इसी प्रकार ऐसे भी कोई नक्षत्र नहीं होते की जो नक्षत्र केवल दोनों काल में माने सायं प्रातःकाल में ही आकाश में आकाश के ऊपर आकर चंद्र के साथ योग करता हो अर्थात् चंद्र के साथ निवास करता हुवा गमन करता हो । शंकातो क्या प्रतिपादित यह नियम सर्वथा प्रवृत्त नहीं होता ? इस शंका को दूर कर के इस विषय को ही स्पष्ट करते हैं- (णण्णत्थ दोहीं अभीईहिं) यहां पर
जोयं जोएइ) मा नक्षत्राना योग अजनी विधारथाना समयमा था पूर्व प्रतिपाहित छप्पन નક્ષત્રામાં એવા કોઈ નક્ષત્રો નથી કે જેઓ સદા પ્રાતઃકાળમાંજ ચંદ્રની સાથે ચેગ કરીને निवास उश्ता होय (जो सया सायं चंद्रेण सद्धि जोयं जोएइ णो सया दुहओ पविसित्ता विसित्ता चंद्रेण सद्धि जोये जोपइ) तथा सेवा पशु नक्षत्रो नथी भेथे सहा सांगना સમયમાંજ ચંદ્રની સાથે યાગ કરીને આકાશમાં રહેતા હેાય આજ પ્રમાણે એવા પણુ કોઇ નક્ષત્રા હાતા નથી કે જે નક્ષત્રો કેવળ અને કાળ એટલેકે સાંજ અને સવારના સમયમાંજ આકાશમાં ઉપર આવીને ચંદ્રની સાથે નિવાસ કરીને ગમન કરતા હાય. સથા પ્રવૃત્ત થતા નથી ? આ શંકાને દૂર
શકા-તે શું પ્રતિપાદિત આ નિયમ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨