Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५०
सूर्यप्रज्ञप्तिसूत्रे द्वापष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते तदा जाता द्वापष्टिभागाः सप्तपष्टिः । एभ्यस्त्रिचत्वारिंशद् द्वापष्टिभागाः शोध्यन्ते । अतो जाताश्चतुर्विंशति पिष्टिभागाः । अतोऽपि पश्चात्तनी क्रियां कत्तु एभ्योप्येकरूपमुपादीयते, ततो जातात्रयोविंशतिः द्वापष्टिभागाः । गृहीतस्य चैकरूपस्य सप्तपष्टिभागाः क्रियन्ते कृत्वा च सप्तपष्टिभागैकमध्ये प्रक्षिप्यन्ते तदा जाता अष्टषष्टिः सप्तपष्टिभागाः एतेभ्यस्त्रयस्त्रिंशद् सप्तषष्टिभागाः शोध्यन्ते -- शोधिते च स्थिताः पञ्चत्रिंशद् सप्तपष्टिभागाः । यथा क्रमेण न्यस्ते सति-४६।
। पट चत्वारिंशन्मुहूर्ताः एकस्य च मुहूर्तस्य त्रयोविंशति षष्टिभागाः। एकस्य च द्वापष्टिभागस्य पञ्चत्रिशद् सप्तपष्टिभागाः। ततश्च पञ्चदशमुहराश्लेषानक्षत्र, त्रिंशता च मुहूर्तेर्मधानक्षत्रं शुद्ध १५+३०-४५ ततश्च ४६-४५% १ स्थितः पश्चादेको मुहूत्र्तः । तेना. वशिष्टाङ्कानां यथाक्रमेण न्यस्ते सति-(४६।।-४५-१।३। एको मुहतः पूर्णः, एकस्य च मुहूर्तस्य त्रयोविंशति षिष्टिभागाः, एकस्य च द्वापष्टिभागस्य पञ्चत्रिंशद् का प्रक्षेप करे तो बासठिया सडसठ भाग होते हैं। इनमें से बासठिया तेंतालीस का शोधन करे - तो इसप्रकार बासठिया चोवीस भाग बचता है, इसमें से आगे की क्रिया करने के लिये एक ग्रहण करे तो बासठिया तेईस रहता है, एक जो लिया है उस का सडसठ भाग करके एकके साठ जोडे तो सडसठिया अडसठ भाग होते हैं। इसमें से सडसठिया तेतीस को शोधित करे तो इसप्रकार सडसठिया पैंत्तीस भाग रहता है। उसका क्रम से न्यास करे जैसे की-४६ छियालीस मुहर्त एक मुहर्त का बासठिया तेइस भाग तथा बासठिया एक भाग का सडसठिया पैंतीस भाग रहता हैं, उसमें से पंद्रह से अश्लेषानक्षत्र तीस मुहत से मधानक्षत्र, को शोधित करे १५+३०-४५ तो इसप्रकार होता है ४६-४५-१ पश्चात् एक मुहर्त बचता है। अवशिष्ट अंको को क्रमसे रखे तो-४६।।४)-४५-१॥ एक मुहूर्त पूरा तथा एक मुहूर्त का बासठिया तेईस भाग तथा बासठिया एकभाग ભાગ થાય છે તેમાંથી બાસઠિયા તેતાલીસ ભાગ બાદ કરવા. ફારૂ = તે આ રીતે બાસઠિયા ચોવીસ ભાગ બચે છે. તેમાંથી આગળની ક્રિયા માટે એક લેવામાં આવે તે બાસયિ તેવીસ બચે છે. ૩ એક જે લીધેલ છે તેના સડસઠ ભાગ કરીને એકમાં મેળવો. સડસડિયા અડસઠ થાય છે. ૬ આમાંથી સડસઠિયા તેત્રીસને બાદ કરે તે દ ૨૩૨૫ આ રીતે સાસઠિયા પાંત્રીસ ભાગ બચે છે. તેને કમની રાખે જેમકે ૪૬ રૂછે છેતાલીસ મુહુર્ત તથા એક મુહૂર્તના બાસઠિયા તેવીસ ભાગ તથા બાસયિા એક ભાગ સડસઠિયા પાંત્રીસ ભાગ બચે છે. તેમાંથી પંદરથી અશ્લેષા નક્ષત્ર, ત્રીસ મુહર્તથી મઘા નક્ષત્રને શુદ્ધ કરવા ૨૫+૩૦=૪૫ આ રીતે થાય છે. ૪-૪૫=૧ પાછળ એક મુહૂર્ત प्रय छे. पाठीना आने उमथी. २१वामां आवे ते! ४६१६३ ५।-४५-१,१३,३५ એક મુહૂર્ત પુરૂં તથા એક મુહૂર્તન બાસઠિયા તેવીસ ભાગ તથા બાસઠિયા એક
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2