Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६७ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २५५ मुहूर्ताः, एकस्य च मुहूर्त्तस्य चतुर्विशति षिष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तपष्टिभागाः-९ । । इत्येवं प्रमाणं शोधनकं शोध्यन्ते-(१३२ । ३।)-(९।। 8)=१२२।। जातं द्वाविंशदुत्तरं शतं मुहर्तानाम् , एकस्य च मुहर्तस्य सप्तचत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयः सप्तषष्टिभागाः । अत्रापि पूर्वप्रतिपादितनियमक्रमेणैवापूर्वींकगणितक्रमेणावशिष्टाङ्काः बोद्धव्याः। ततश्च त्रिंशतामुहतैः श्रवणनक्षत्रं त्रिंशतामुहूर्धनिष्ठानक्षत्रं, पश्चदशभिर्मुहत्तैः शतभिषानक्षत्रं त्रिंशता च मुहत्तैः पूर्वाभाद्रपदानक्षत्रमिति चतुणी नक्षत्राणां मुहर्तयोगः३०+३०+१५+३०=१०५ इत्येवं गतनक्षत्राणां भुक्त मुहूर्तयोगः शोधनीय इति तथा क्रियते-(१२२ । ७)-१०५=१७ । । ।
इत्येवं स्थिताः सप्तदशमुहर्ताः एकस्य च मुहर्तस्य सप्तचत्वारिंशत् द्वापष्टि भागाः एकस्य च द्वापप्टिभागस्य त्रयः सप्तपष्टिभागा इति । अत आगतम् उत्तराभाद्रपदा नक्षत्रस्य सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्दशसु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुःषष्टौ सप्तपष्टिभागेषु गतेषु (शेषेषु)-२७।। इत्येवं भूतेषु शेषेषु सत्सु द्वितीयां पौर्णमासी परिसमापयति चन्द्र इति समुपपद्यत इति । सम्प्रत्यस्यामेव पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति गौतम:-"तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ' तस्मिन् समये च खलु ठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छासठ भाग (९) इस प्रकार के शोधनक से शोधित करे (१३२॥३) ९ -१२२
ड) इस प्रकार एकसो बावीस मुहूर्त तथा एक मुहूर्त का बासठिया सेंतालीस भाग एवं वासठिया एक भाग का सडसठिया तीन भाग होते हैं, इससे यह फलित होता है कि उत्तराभाद्रपदा नक्षत्र का सताईस मुहर्त तथा एक मुहर्त कामाससठिया चौदह भाग एवं बासठिया एक भाग का मडसठिया चोसठ भाग जाने पर (शेष रहने पर)=२७॥ इस प्रकार शेष रहने पर चन्द्र दूसरी पूर्णिमा को समाप्त करता है।
अब यह दूसरी पूर्णिमा में सूर्य नक्षत्र योग विषय में श्रीगौतमस्वामी प्रश्न करते हैं-(तं समयं च णं सरे के णं णक्खत्तेणं जोएइ) उस समय सूर्य એક મુહૂર્તના બાસઠિયા ચેવિસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છાસઠ मा (८३६९) २ प्रमाणेना धनश्थी शापित ४२११. (१.७२।६३.३७)- (८१६३६९) =૧૨૨ા આ પ્રમાણે એક બાવીસ મુહુર્ત તથા એક મુહૂર્તના બાસયિા સુડતાલીસ ભાગ અને બસિડિયા એક ભાગના સડસઠિયા ત્રણ ભાગ થાય છે. આનાથી એ સિદ્ધ થાય છે કે ઉત્તરાભાદ્રપદ નક્ષત્રના સત્યાવીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચૌદ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ચોસઠ ભાગ જાય ત્યારે એટલે કે બાકી રહે ત્યારે ૨૭ જે આ પ્રમાણે શેષ રહે ત્યારે ચંદ્ર બીજી પૂર્ણિમાને સમાપ્ત કરે છે.
હવે બીજી પૂર્ણિમામાં સૂર્ય નક્ષત્ર યેગના વિષયમાં ગૌતમસ્વામી પ્રભુશ્રીને પૂછે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨