Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ६७ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २७३ क्रिया प्रवर्तनीया, तत्रापि सएव पूर्वोक्तो नक्षत्रध्रुवराशियृहीतव्यः, गृहीत्वा च ध्रुवाकै गुणनादिका क्रियापि तथैव करणीया। यथात्र सएव पूर्वोक्तो ध्रुवराशि:-(६६।।) षट्पष्टिर्मुहूर्ताः एकस्य च मुहूर्तस्य पञ्चद्वाषष्टिभागाः । एकस्य च द्वापष्टिभागस्यैकं सप्तषष्टिभागं चेति । ततः सम्प्रति चरमा द्वापष्टितमा पौर्णमासी चिन्त्यमाना वर्तते, अतोऽत्र द्वाषष्टिगुणकाः भवेयुस्तेनोक्तो ध्रुवराशि षिष्टया गुण्यते-(६६ । ।।४६२४०९२ ।
जातानि मुहर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि, एकस्य च मुहर्तस्य द्वापष्टिभागानां त्रीणि शतानि दशोत्तराणि, एकस्य च द्वापष्टिभागस्य द्वाषष्टिः सप्तषष्टिभागा इति । अत एतस्मात्
अट्ठसय उगुणवीसा सोहणगं उत्तराणं आसाढाणं ।
चउवीसं खलु भागा छावट्ठी चुण्णियाओ य ॥१॥ अष्टौ शतानि एकोनविंशतिः शोधनकम् उत्तराणामाषाढानाम् । चतुर्विंशतिः खलु करे, ग्रहण करके ध्रुवाङ्क से गुणन आदि क्रिया भी उसी पूर्वोक्त प्रकार से करें जैसे की यहां पर वहो पूर्वोक्त ध्रुवराशी (६६।।) छियासठ मुहूर्त तथा एक मुहूर्त का बासठिया पांच भाग तथा वासठिया एक भाग का सडसठिया एक भाग होता है यहां पर अन्तिम बासठवीं पूर्णिमा का विचार किया जाता है, अतः यहां पर बासठ गुणक होते हैं उक्त ध्रुवराशि को बासठ से गुणा करे (६६।३।)+६२-४९९२।३। इसप्रकार चारहजार बिराणवे मुहूर्त तथा एक मुहूर्त का बासठिया तीनसो दस तथा बासठिया एक भाग का सडसठिया बासठ भाग होते हैं। इसमें से
__ 'अट्ठसय उगुणवोसा सोहणगं उत्तराणं आसाढाणं ।
चवीसं खलु भागा छावट्ठी चुणियाओ य ॥१०॥ आठसो उन्नीस मुहूर्त तथा उत्तराषाढा नक्षत्र का शोधनक एक मुहूर्त का ગ્રહણ કરીને તેને ધ્રુવાંકથી ગુણવા વિગેરે ક્રિયા પણ એજ પૂર્વોક્ત પ્રકારથી કરવી, જેમકે અહીંયાં એજ પૂર્વોક્ત ધવરાશિ (૬૬ ) છાસઠ મુહૂર્ત તથા એક મુહૂર્તના બાદિયા પાંચ ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા એક ભાગ થાય છે. અહીં છેલ્લી બાસઠમી પૂર્ણિમાને વિચાર કરવામાં આવે છે. તેથી અહીં બાસઠ ગુણક થાય છે. पूर्वात ध्रुवराशिनी शासथी गुणा।२ ४२व.. (६६।१५) ४१२=४०६२।३३।६ मा રીતે ચાર હજાર બાણુ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ત્રણસો દસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા બાસઠ ભાગ થાય છે, તેમાંથી
अट्ठसय उगुणवीसा सोहणगं उत्तराणं आसाढाणं ।
च उवीसं खलु भागा छावट्ठी चुण्णियाओ य ॥१॥ ઉત્તરાષાઢા નક્ષત્રનું શેધનક આઠ ઓગણીસ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: