Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७६
सूर्यप्रज्ञप्तिसूत्रे स्थाने द्वाषष्टितमा सर्वान्तिमा पौर्णमासी परिसमाप्तिमुपयाति । अत्रापि गणितक्रिया तु प्राग्वदेव सएव पूर्वोक्तो नक्षत्र ध्रुवराशिाह्यः, गृहीत्वा च जिज्ञासितध्रुवाकै गुणनादिका क्रिया च प्रवर्तयितव्या । यथात्र सएव पूर्वोक्तो ध्रुवराशिः (६६।३।७) षट्षष्टिर्मुहूर्ताः एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागाः एकस्य च द्वापष्टिभागस्यैकं सप्तषष्टिभागं चेति । ततो द्वापष्टितमपौर्णमासी जिज्ञासायां द्वापष्टिगुणकास्तेन ध्रुवराशि षिष्टया गुणनीय इति तथा क्रियते-(६६ । । is) x ६२=४०९२ । ३ ।जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दशोत्तराणि एकस्य च द्वापष्टिभागस्य द्वापष्टिः सप्तषष्टिभागाः ततश्चैतेभ्यो गतशोधनकानि विशोध्य यदवतिष्ठते तत्रेह पुष्यस्य दशमुहूर्तेषु एकस्य च मुहर्तस्य अष्टादशसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्विंशति सप्तपष्टिभागेषु अतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिं समुपैति । अर्थात् तत्संबंधी तेतीस भाग अर्थात् बासठिया एक भाग का सडसठिया तेतीस चूर्णि का भाग जहां शेष रहता है, यहीं पर माने उसी नक्षत्र स्थान में सूर्य सर्वान्तिम बासठवीं पूर्णिमा को समाप्त करता है। यहां पर भी गणितप्रक्रिया पूर्वोत रीति से ही है। वहीं पूर्वोक्त नक्षत्र ध्रुवराशी होती है, जैसे कि (६६।३। 5) छियासठ मुहूर्त तथा एक मुहूर्त का बासठिया पांच भाग तथा बासठिया एक भाग का सडसठिया एक भाग रूप है। बासठवीं पूर्णिमा की जिज्ञासा में बासठ गुणक होते हैं अतः ध्रुवराशी को बासठ से गुणा करे जो इस प्रकार (६६ ) ६२=४०९२। चार हजार बिरानवे मुहूर्त तथा एक मुहूर्त का बासठिया तीनसो दस तथा बासठिया एक भाग का सडसठिया बासठ भाग होते हैं। इनमें से गतशोधनक को शोधित करके जो शेष रहे वहीं पर पुष्य नक्षत्र का दस मुहूर्त तथा एक मुहूर्त का बासठिया अठारह भाग तथा बासठिया एक भाग का सडसठिया तयालीस भाग गत होने पर ભાગ અર્થાત્ બાસડિયા એક ભાગના સડસડિયા તેત્રીસ ચૂર્ણિકા ભાગ જ્યાં શેષ રહે ત્યાં જ એટલે કે એજ નક્ષત્ર સ્થાનમાં રહીને સૂર્ય સર્વાન્તિમ બાસઠમી પૂર્ણિમને સમાપ્ત કરે છે, અહીં પણ ગણિત પ્રક્રિયા પૂર્વોક્ત પ્રકારથી થાય છે, પૂર્વોક્ત રીતે એજ વરાશી થાય छ, भ3-(६६६६७) : ७।४४ भुत तथा मे मुडूत ना मसSAL in an तथा બાસઠિયા એક ભાગને સડસડિયા એક ભાગરૂપ થાય છે, બાસઠમી પુનમની જીજ્ઞાસામાં બાસઠ ગુણુક થાય છે, તેથી ધ્રુવરાશીને બાસઠથી ગુણાકાર કરે જેમ કે-(દદારા +૨=૪૦૯૨૧૩ ચાર હજાર બાણ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા ત્રણસો દસ તથા બાસડિયા એક ભાગના સડસડિયા બાસઠ ભાગ થાય છે. તેમાંથી ગત શોધનકને રોધિત કરીને જે શેષ રહે ત્યાં જ પુષ્ય નક્ષત્રના દસ મુહુર્ત તથા એક મુહૂર્તન બાસડિયા અઢાર ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા તેંતાલીસ ભાગ વ્યતીત થાય ત્યારે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨