Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६८ दशमग्राभृतस्य द्वाविंशतितम प्राभृतप्राभृतम् २८१ 'ता' तावत्-तत्र चन्द्रस्यामावास्यानक्षत्रयोगविचारे 'एएसि गं' एतेषां खलु-अनन्तरोदितानां युगप्रतिपादकानां चान्द्र चान्द्राभिवद्धित-चान्द्राभिवद्धितानां पञ्चानां सम्बत्सराणां मध्ये प्रथमां-प्रथममासोद्भवाम् अमावास्यां चन्द्रः केन नक्षत्रेण युनक्ति ?-केन नक्षत्रेण सह युक्तश्चन्द्रः प्रथमाममावास्यां परिसमापयति-इति गौतमस्य प्रश्नजिज्ञासां श्रुत्वा भगवानाह-'ता अस्सेसाहिं' तावद अश्लेषाभिः । तमामावास्या नक्षत्रयोगविचारे आश्लेषाभिः सह युक्तश्चन्द्रः प्रथमाममावास्यां परिसमापयति । आश्लेषा नक्षत्रस्य षट्तारकत्वाद् बहुवचनमिति सामान्यमुतरं दत्वाऽपि पुनः सूक्ष्मतया तस्यैव नक्षत्रस्य विभागं दर्शयति-'ता अस्सेसाणं एको मुहत्तो चत्तालीसं च वावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तढिहा छेत्ता बावडिं चुण्णिया सेसा' तावद् आश्लेषाणामेको मुहूर्तश्चत्वारिंशद् द्वापष्टिभागा मुहूर्तस्य, द्वापष्टिभागं च सप्तपष्टिधा छित्वा द्वापष्टिश्चूर्णिकाभागाः शेषाः ॥-तावत्-तदानी-प्रथ
(ता एएसिणं पंचण्हं संवच्छराणं पढम अमावासं चंदे केणं णक्खत्ते णं जोएइ) (ता) चंद्रमा के अमावास्या के नक्षत्र योग विचारणा में (एएसि णं) ये युगप्रतिपादक पूर्वोक्त चांद्र, चांद्र, अभिवद्धित चांद्र एवं अभिवद्धित पांच संवत्सरों में प्रथम मास की अमावास्या को चंद्र कौनसे नक्षत्र का योग करके समाप्त करता है ? इसप्रकार श्रीगौतमस्वामी का प्रश्न को सुनकर के श्रीभगवान उसका उत्तर देते हुवे कहते हैं-(ता अस्सेसाहिं) अमावास्या के नक्षत्र योग विचारणा में अश्लेषा नक्षत्र के साथ युक्त हुवा चंद्र पहली अमावास्या को समास करता है। अश्लेषा नक्षत्र छह तारावाला होने से यहां पर बहुवचन होता है । इसप्रकार सामान्य रीति से उत्तर देकर पुनः सूक्ष्मरूप से उसी नक्षत्र का विभाग पूर्वक कथन करते हैं-(ता अस्सेसाणं एको मुहत्तो चत्तालीसं च बावट्ठिभागा मुहत्तस्स बावहिभागं च सत्तट्टिहा छेत्ता बावहि चुणिया भागा सेसा) प्रथम अमावास्या के समाप्ति समय में अश्लेषानक्षत्र का एकसिणं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं णक्खतेणं जोएइ) (ता) यांद्रमासना समावास्याना नक्षत्र या विचारमा (एएसिणं) । यो प्रतिया४४ पूxिt यांद्र यांद्र અભિવર્ધિત ચાંદ્ર અને અભિવધિત આ પાંચ સંવત્સરેમાં પહેલા માસની અમાવાસ્યાનો ચંદ્ર કયા નક્ષત્રને યોગ કરીને સમાપ્ત કરે છે? આ રીતે શ્રીગૌતમસ્વામીના પ્રશ્નને सोमणाने श्रीमान् तेन। उत्तर मापता ४ -ता अरसे साहि) मावास्याना नक्षत्र કેગ વિચારણામાં અશ્લેષા નક્ષત્રની સાથે યુક્ત થયેલ ચંદ્ર પહેલી અમાવાસ્યાને સમાપ્ત કરે છે. અશ્લેષા નક્ષત્ર છે તારાવાળુ હોવાથી અહીં બહુવચનથી કહેલ છે. આ રીતે સામાન્ય રીતે ઉત્તર આપીને સૂફમ રીતે એ નક્ષત્રના વિભાગ પૂર્વક કથન કરે છે(ता अस्सेसाणं एको मुहुत्तो चत्तालीसंच बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तट्टिहा छेत्ता बावर्द्वि चुण्णियाभागा सेसा) पहली अमावास्याना समामि अwi नक्षत्रना
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨