Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
%
D1% D
२६०
____ सूर्यप्रज्ञप्तिसत्रे भगवानुत्तरयति-ता अस्सिणीहिं अस्सिणीणं णक्खत्ताणं इक्कवीसं मुहुत्ता णवय बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तढिहा छेत्ता तेवहिँ चुण्णियाभागा सेसा' तावत् अश्विनीभिः, अश्विनीनां नक्षत्राणाम् एकविंशतिमुहूर्ताः नव च द्वापष्टिभागाः मुहूत्र्तस्य द्वापष्टिभागं च सप्तषष्टिधा छित्त्वा त्रिषष्टिश्चूर्णिका भागाः शेषाः । तावत्-तत्र नक्षत्रयोगविचारे तृतीयपौर्णमासीनक्षत्रयोगविचारावसरे चन्द्र अश्विनीभिः-अश्विनीनक्षत्रेण सह युक्तः सन् तां तृतीयां पौर्णमासी परिसमापयति । अत्रापि अश्विनीनक्षत्रस्य त्रितारकत्वाद्वहुचनमिति अथाश्विनी नक्षत्रस्य सूक्ष्मविभागं दर्शयति-तदानीं-तृतीयपौर्णमासीपरिसमाप्त्यवसरे अश्विनीनांअश्विनीनक्षत्रस्य एकविंशतिमुहर्ताः एकस्य च मुहर्तस्य नव च द्वाषष्टिभागाः एकस्य च द्वापष्टिभागं च सप्तषष्टिधा छित्वा-सप्तपष्टिविभागान विभज्य तस्य सत्कात्रिषष्टिश्चूणिकाभागाः शेषाः-एवं प्रमाणं प्रदेशं यत्र भवति तत्रैव स्थितः सन् चन्द्रस्तृतीयां पौर्णमासी परिसमापयतीति, अत्रापि गणितक्रमे सएव पूर्वोक्तो नक्षत्र ध्रुवराशि गृहीतव्यः तद्यथा पूर्णिमा को समाप्त करता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर श्रीभगवान् उत्तर देते हुवे कहते हैं-(ता अस्सिणीहिं अस्सिणीणं णवत्ताणं इकवीसं मुहत्ता णवय बावहिभागं च सत्तहिहा छेत्ता तेवहि चुणिया भागा सेसा) नक्षत्र के योग विचारणा में अर्थात् तीसरी पूर्णिमा के नक्षत्रयोग विचारावसर में चंद्र अश्विनी नक्षत्र के साथ युक्त होकर उस तीसरी पूर्णिमा को समाप्त करता हैं यहां पर भी अश्विनी नक्षत्र तीन तारावाला होने से बहुवचन कहा है, अब अश्विनी नक्षत्र का सूक्ष्म विभाग का कथन करते हैं-तीसरी पूर्णिमा के समाप्ति काल में अश्विनी नक्षत्र का इक्कीस मुहूर्त तथा एक मुहूर्त काबासठिया नव भाग तथा बासठिया एक भागका सडसठ भाग करके उसका तिरसठ चूर्णिका भाग शेष रहे इसप्रकार का प्रदेश जहां हो वहां पर चंद्र रहकर तीसरी पूर्णिमा को समाप्त करता है। यहां पर भी गणितक्रम में वही पूर्वोक्त એ ત્રીજી પૂર્ણિમાને સમાપ્ત કરે છે ? આ પ્રમાણે શ્રીૌતમસ્વામીના પ્રશ્નને સાંભળીને श्रीभगवान् उत्तर मापतi डे छ 3-(ता अस्सिणीणं णक्खत्ताणं इक्कवीस मुहुत्ता णव य बायद्विभागा मुहुत्तस्स बावद्विभागं च सत्तढिहा छेत्ता तेवढि चुण्णियाभागा सेसा) नक्षत्रना योग વિચારણામાં અર્થાત્ ત્રીજી પૂર્ણિમાના નક્ષત્રના યોગ વિચારણા પ્રસંગમાં ચંદ્ર અશ્વિની નક્ષત્રની સાથે યુદ્ધ થઈને એ ત્રીજી પૂર્ણિમાને સમાપ્ત કરે છે, અહીંયાં પણ અશ્વિની નક્ષત્ર ત્રણ તારાઓવાળું હોવાથી બહુવચન કહેલ છે, હવે અશ્વિની નક્ષત્રના સૂક્ષ્મ વિભાગનું કથન કરવામાં આવે છે–ત્રીજી પૂર્ણિમાના સમાપ્તિ સમયમાં અશ્વિની નક્ષત્રના એકવીસ મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા નવ ભાગ તથા બા સહિયા એક ભાગના સડસઠ ભાગ કરીને તેના ત્રેસઠ ચૂર્ણિકા ભાગ શેષ રહે આ રીતને પ્રદેશ જ્યાં હોય ત્યાં ચંદ્ર રહીને ત્રીજી પૂર્ણિમાને સમાપ્ત કરે છે. અહીં પણ ગણિત કેમમાં એજ પૂર્વોક્ત નક્ષત્રની યુવરાશી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨