Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिकाटाका सू० ६७ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २६३ पौर्णमासी परिसमापयतीति गौतमस्य प्रश्नस्ततो भगवानाह-'ता चित्ताहिं, चित्ताणं एक्को मुहुत्तो अट्ठावीसं च बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तहिहा छेत्ता तीसं चुणिया भागा सेसा' तावत् चित्राभिः, चित्राणाम् एको मुहूर्तः अष्टाविंशति
षिष्टिभागाः मुहूर्तस्य द्वापष्टिभागं च सप्तषष्टिधा छित्वा त्रिंशत् चूर्णिकाभागाः शेषाः । तावत्-तत्र तृतीयपौर्णमासीपरिसमाप्तिवेलायां चित्राभिः-चित्रानक्षत्रेण युक्तः सूर्यस्तृतीयां पौर्णमासी परिसमापयति, चित्रानक्षत्रस्य बहुतारकत्वाद्वहुवचनं । चित्रानक्षत्रेण युक्तः सूर्यस्तां तृतीयां पौर्णमासीम समापयति । अथात्रैव चित्रानक्षत्रस्य सूक्ष्मविभागं दर्शयति'चित्ताणं' चित्रानक्षत्रस्यैको मुहत्तः, एकस्य च मुहत्तस्य अष्टाविंशतिद्वापष्टिभागं सप्तपष्टिधा छित्वा-सप्तषष्टिविभागान् विभज्य, तस्य सत्काः त्रिंशच्चूर्णिकाभागाः शेषाः तिष्ठन्ति यत्र तत्रैव वर्तमानः सूर्यों भवतीत्यर्थः। अत्रापि गणितक्रिया प्रदर्शनार्थ स एव पूर्वोक्तो नक्षत्र ध्रुवराशिाह्यः ६६ षट्पष्टिमुहुर्ताः एकस्य च मुहूत्र्तस्य पञ्चद्वापप्टिभागाः, एकस्य च द्वाषष्टिभागस्यैकं सप्तपष्टिभागं चेति गृहीत्वा तृतीय पौर्णमासीचिन्तायां त्रयोउत्तर में कहते हैं-(ता चित्ताहिं, चित्ताणं इक्को भुत्तो अट्ठावीसं च बावटिभागा मुहुत्तस्स बावहिभागं च सत्तट्टिहा छेत्ता तीसं चुण्णियाभागा सेसा) तीसरी पूर्णिमा समाप्तिकाल में चित्रानक्षत्र के साथ योग करके सूयें तीसरी पूर्णिमा को समाप्त करता है । चित्रानक्षत्र बहुतारक होने से बहुवचन हुवा है, चित्रानक्षत्र के साथ युक्त होकर सूर्य उस तीसरी पूर्णिमा को समाप्त करता है, यहां पर चित्रानक्षत्र का सूक्ष्म विभाग दिखलाते हैं-(चित्ताणं) चित्रानक्षत्र का एक मुहूर्त, तथा एक मुहूर्त का बासठिया अठाईस भाग का सडसठ भाग करके तत्संबंधी तीस चूर्णिका भाग शेष रहे वहीं पर सूर्य रहकर तीसरी पूर्णिमा को समाप्त करता है।
यहां पर भी गणित प्रक्रिया दिखलाने के लिये वही पूर्वोक्त नक्षत्र संबंधी ध्रुवराशि ग्रहण करें ६६ ।। छियासठ मुहूर्त तथा एक मुहूर्त का बासठिया श्री वा उत्तरमा ४ छ-(ता चित्ताहिं चित्ताणं इक्कोमुहुत्तो अठ्ठावीसं च बासट्रिभागा मुहुत्तस्स बावदिमागं च सत्तट्टिहा छेत्ता तीसं चुण्णियाभागा सेसा) श्री भिाना समाति કાળમાં ચિત્રા નક્ષત્રની સાથે યોગ કરીને સૂર્ય ત્રીજી પૂર્ણિમાને સમાપ્ત કરે છે. ચિત્રા નક્ષત્ર બહુ તારક હોવાથી બહુવચન થયેલ છે, ચિત્રા નક્ષત્રની સાથે યુક્ત થઈને સૂર્ય श्री धुनभने सभा ४२ छे, म थित्रा नक्षत्रने सूक्ष्म विमा यता छ. (चित्ताणं) ચિત્રા નક્ષત્રનું એક મુહુર્ત તથા એક મુહૂર્તના બાસઠિયા અઠયાવીસ ભાગના સડસઠ ભાગ કરીને તેના ત્રીસ ચૂર્ણિકા ભાગ શેષ રહે ત્યાં જ સૂર્ય સ્થિત રહે છે, અહીં પણ ગણિત પ્રક્રિયા બતાવવા માટે એજ પૂર્વોક્ત ધ્રુવરાશિને ગ્રહણ કરવી. ૬
દાજે છાસઠ મુહુર્ત તથા એક મુહૂર્તના બાસડિયા પાંચ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા
श्रीसुर्यप्रतिसूत्र :२.