Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६४
सूर्यप्रप्तिसूत्रे गुणकास्तेनायं ध्रुवराशिस्त्रिभिर्गुण्यते यथा-(६६।१) x ३=१९८१३ जातमष्टानवत्यधिकमेकं शतं मुहूर्तानाम् एकस्य च मुहूर्तस्य पञ्चदश द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयः सप्तपष्टिभागा इति । अतोऽस्मात् पुष्यनक्षत्रस्य शोधनकं (१९४४) एकोनविंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिचत्वारिंशत् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशत् सप्तपष्टिभागाः, इत्येवं प्रमाणं विशोध्यते-(१९८० )-(१९४३)= १७८ जातं मुहर्तानाम् अष्टसप्तत्यधिक शतमेकम्, एकस्य मुहत्तस्य त्रयस्त्रिंशद द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य सप्तत्रिंशद् सप्तपष्टिभागा इति अत्रापि शोधनक्रमः पूर्ववदेवापूर्णाङ्कशोधनक्रमेण ज्ञातव्य इति । ततोऽस्मात् आश्लेषादीनि हस्त पर्यन्तानि पञ्चनक्षत्रभोग्यानि-१५० पश्चाशदधिकेन मुहूर्नशतं विशोध्यते--(१७८३)-१५०=२८।३।। । शेषास्तिष्ठन्ति अष्टाविंशतिर्मुहूर्ताः, एकस्य च मुहूर्तस्य त्रयस्त्रिंशद् द्वापष्टिभागाः एकस्य पांच भाग तथा बासठिया एक भाग का सडसठिया एक भाग ध्रुवराशी होती है तीसरी पूर्णिमा के विचारणा में तीन गुणक होता है, अतः इस ध्रुवराशि को तीन से गुणा करे जैसे की-(६६।।)+३=१९८।३। इसप्रकार गुणा करने से एकसो अठाणवे मुहूर्त तथा एक मुहूर्त का बासठिया पंद्रह भाग तथा बासठिया एक भाग का सडसठिया तीन भाग होते हैं । अतः यहां पर पुष्य नक्षत्र का शोधनक (१९६।उन्नीस मुहूर्त तना एक मुहूर्तका वासठिया तयालीस भाग तथा बासठिया एक भाग का सडसठिया तेतीस भाग इतना प्रमाण शोधित होता है । (१९८ । ।। )+ (१९६३ । )=१७८ । । एकसो अठहत्तर मुहर्त तथा एक मुहूर्त का बासठिया तेतीस भाग तथा बासठिया एक भाग सडसठिया सेंतीस भाग होते हैं । यहां पर शोधनक क्रम पूर्वोक्त अपूर्णाङ्क शोधन क्रमसे जानना चाहिये । इससे यहां पर अश्लेषा नक्षत्र से लेकर हस्त पर्यन्त के पांच नक्षत्र १५० एकसो पचास मुहूर्त से शोधित होते એક ભાગ ધ્રુવરાશી થાય છે, ત્રીજી પૂર્ણિમાની વિચારણામાં ત્રણ ગુણક હોય છે, તેથી या ध्रुव२॥शीन या गुणा४।२ ४२३॥ भ-(६६।६३।६)x3=१८८।१५।६ मा शत ગુણાકાર કરવાથી એક અદ્રાણુ મુહૂર્ત તથા એક મુહૂર્તન બાસડિયા પંદર ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ત્રણ ભાગ થાય છે, તેથી અહીં પુષ્ય નક્ષત્રનું શોધનક (૧૯ફારૂ) ઓગણીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા તેતાલીસ ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા તેત્રીસ ભાગ આટલું પ્રમાણુ શેધિત થાય છે. (૧૯૮ારા
૩)-૧૯૨ =૧૭૮ ૨૭ આ રીતે એકસે અન્યોતેર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા તેત્રીસ ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા સાડત્રીસ ભાગ થાય છે. અહીં શોધન ક્રમ પૂર્વોક્ત અપૂર્ણાંક શોધન ક્રમથી સમજી લેવે તેથી અહીં અશ્લેષા નક્ષત્રથી લઈને હરત નક્ષત્ર સુધીના પાંચ નક્ષત્રે ૧૫૦ એકસે પચાસ મુહૂર્તથી રોધિત થાય છે, (૧૮)
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨