Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૬૮
सूर्यप्रक्षतिसूत्रे
एकस्य च मुहूर्त्तस्य पञ्चत्रिंशत् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागा इति । ततोऽस्मात् त्रिंशतामुहूर्तेः पूर्वाषाढापि शुद्धा, अतोऽत्र शेपास्तिष्ठन्ति विंशतिमुहूर्त्ताः, एकस्य च मुहूर्त्तस्य पञ्चत्रिंशद् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः - (२० । । इति । अत आगतं चन्द्रेण युक्तमुत्तराषाढा नक्षत्रं द्वादशीं पौर्णमासीं पड़विंशतों मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पविंशतौ द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य चतुः पञ्चाशति सप्तषष्टिभागेषु शेषेषु सत्सु द्वादशीं पौर्णमासीं चन्द्रः परिसमापयतीति सिद्धयति । अथ सम्प्रत्यस्यामेव द्वादश्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति - 'तं समयं च णं सूरे केणं णक्खतेणं जोएइ !" तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति । अत्रापि पूर्ववदेव तं समयमित्यत्र सप्तमी, तस्मिन् समये - द्वादशी पौर्णमासी परिसमाप्तिकाले, यस्मिन् समये चन्द्र उत्तरापादानक्षत्रेण सह वर्त्तमानो द्वादशीं पौर्णमासीं परिसमापयति तस्मिन् समये खलु सूर्यः केन नक्षत्रेण युक्तो भवतीति गौतमप्रश्नस्याभिठिया पैंतीस भाग तथा बासठिया एक भाग का सडसठिया तेरह भाग शेष रहता है | इसमें से तीस मुहूर्त से पूर्वाषाढा नक्षत्र शुद्ध होता है, तदनन्तर बीस मुहूर्त तथा एक मुहूर्त का वासठिया पैंतीस भाग तथा बासठिया एक भाग का सप्तठिया तेरह भाग शेष रहता है ( २० | है | ) यहाँ पर चंद्र के साथ युक्त उत्तराषाढा नक्षत्र आता है उसका छाईस मुहूर्त तथा एक मुहूर्त का बासठिया छाईस भाग तथा बासठिया एक भाग का सडसठिया चोपन भाग शेष रहने पर बारहवीं पूर्णिमा को चंद्र समाप्त करता है ।
1
ra श्रीगौतमस्वामी इसी बारहवीं पूर्णिमा का सूर्य नक्षत्र योग विषय में प्रश्न करते हैं - (तं समयं च णं सूरे केणं णक्खत्ते जोएइ) यहां पर भी पूर्व कथनानुसार (तं समयं ) द्वितीया की जगह ससमी विभक्ति जाननी चाहिये बारहवीं पूर्णिमा के समाप्ति कालमें, अर्थात् जिस समय चंद्र उत्तराषाढा ખાસક્રિયા પ ત્રીસ 'ભાગ તથા ખાસક્રિયા એક ભાગના સડસઠિયા તેર ભાગ શેષ રહે છે. તેમાંથી ત્રીસ મુહૂ થી પૂર્વાષાઢા નક્ષત્ર શુદ્ધ થાય છે. તે પછી વીસ મુહૂત તથા એક મુહૂર્ત ના બાસિયા પાંત્રીસ ભાગ તથા ખાસસિયા એક ભાગના સડસસયા તેર ભાગશેષ રહે છે. (૨૦,૩૫,૧૩) અહીં ચંદ્રની સાથે રહેલ ઉત્તરષાઢા નક્ષત્ર આવે છે. તેના છવ્વીસ મુહૂર્ત તથા એક મુહૂતના ખાસિયા છવ્વીસ ભાગ તથા ખાડિયા એક ભાગના સડ સક્રિયા ચાપન ભાગ શેષ રહે ત્યારે બારમી પૂર્ણિમાને ચંદ્ર સમાપ્ત કરે છે.
હવે શ્રીગૌતમસ્વામી આજ ખારમી પૂર્ણિમાના સૂર્ય નક્ષત્ર ચેગના સંબંધમાં प्रश्न पूछे छे - (तं समयं च णं सूरे केणं णक्खतेणं जोएइ) सहीं पशु पूर्व थानानुसार (तं समयं) से ठेले द्विभीयानी या सप्तमी विभक्ति समवी, भारमी पूर्णि માના સમાપ્તિ કાળમાં અર્થાત્ જે સમયે ચંદ્ર ઉત્તરાષાઢા નક્ષત્રની સાથે રહીને બારમી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨