Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६७ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम २५७ त्रेण सह युक्तश्चन्द्रो द्वितीयां भाद्रपदी पौर्णमासी परिसमापयति तस्मिन् समये सूर्य उत्तरा फाल्गुनीनक्षत्रेण सह युक्तो भवतीत्यर्थः । अथास्यैव नक्षत्रस्य सूक्ष्मविभागं दर्शयति(उत्तराफग्गुणीणं) उत्तराफाल्गुनीनां-उत्तराफाल्गुनीनक्षत्रस्य (७ ।। ) सप्तमुहूर्ताः, एकस्य च महत्तस्य त्रयस्त्रिंशत् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य सत्का एकविंशतिः सप्तषष्टिभागाः, एतत्तुल्याश्चूर्णिका भागाः शेषाः तिष्ठन्ति यदा तदैव द्वितीया पौर्णमासी परिसमाप्तिमुपयातीति निष्कर्षार्थों ज्ञेय इति । अत्रापि गणितक्रियायां सएव पूर्वप्रतिपादिती ध्रुवराशिगृहीतव्यः-६६।३।। षट्पष्टिर्मुहताः, एकस्य च मुहूर्तस्य पश्चद्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्पैकं सप्तपष्टिभागमिति । सम्प्रति द्वितीयस्याः पौर्णमास्याश्चिन्तावर्तते, अतोऽत्र द्वौ गुणको धृतोऽसौ ध्रुवराशिभ्यां गुण्यते-(६६।।)x २= १३२ । । । जातं द्वात्रिंशदुत्तरं शतमेकं मुहूर्तानाम् , एकस्य च मुहूर्तस्य दशद्वापष्टिभाद्रपदमास भाविनी पूर्णिमाको समाप्त करता है उस समय सूर्य उत्तराफाल्गुनीनक्षत्र के साथ योग करता है। ___अब इस कथनका गणितप्रक्रिया से सूक्ष्म प्रकार कहते हैं-(उत्तरा फारगुणीणं) उत्तराफाल्गुनीका अर्थात् उत्तराफाल्गुनी नक्षत्रका (७) सात मुहूर्त तथा एक मुहर्तका बासठिया तेतीस भाग, तथा बासठिया एक भागका सडसठिया इक्कीसभाग तथा इतना चूर्णिका भाग शेष रहे उससमय दूसरी पूर्णिमा समाप्त होती है यही निष्कर्ष है। यहां पर भी गणितप्रक्रिया में वही पूर्वप्रतिपादित ध्रुवराशिग्रहणकरे। ६६ छियासठ मुहर्त तथा एक मुहर्तका बासठिया पांच भाग तथा बासठिया एक भाग का सडसठिया एक भाग । इस प्रकार से गणित प्रक्रिया होती है।
अब यहां पर दूसरी पूर्णिमा का विचार किया जाता है, अतः यहां पर दो गुणक है उसको ध्रुवराशिका दो से गुणाकरे (६६।६)+२=१३२। इस ભાદરવા માસની પુનમને સમાપ્ત કરે છે. એ સમયે સૂર્ય ઉત્તરાફાલ્વની નક્ષત્રની સાથે એગ કરે છે.
वे - ४थनन त यिाथी सूक्ष्म ४२ ४ छ. (उत्तराफग्गुणी) उत्त। ફાગુની નક્ષત્રના (૭, ૨,૨૪) સાત મુહૂર્ત તથા એક મુહૂર્તના બાસથિા તેત્રીસ ભાગ તથા બાસાિ એક ભાગના સડસડિયા એકવીસ ભાગ તથા એટલા ચૂર્ણિકા ભાગ શેષ રહે તે સમયે બીજી પૂર્ણિમા સમાપ્ત થાય છે. એજ નિષ્કર્ષ થાય છે. અહીં પણ ગણિત પ્રક્રિયામાં પૂર્વ પ્રતિપાદિત એજ યુવરાશી ગ્રહણ કરવી, ૬ ૬૬૪) છાસઠ મુહૂત તથા એક મુહૂર્તના બાસઠિયા પાંચ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા એક ભાગ, આ રીતે ગણિત પ્રક્રિયા થાય છે.
હવે અહીં બીજી પૂર્ણિમા સંબંધી વિચાર કરવામાં આવે છે. તેથી અહીંયાં બે शु छे. तेनाथी ध्रु१राशीने मेथी मुवी (६६,५२, ७)+२=१३२,१९६७) शते
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨