Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६७ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम्
२५१
23
सप्तषष्टिभागाः १ । ३ । इति । अत आगतं पूर्वाफाल्गुनी नक्षत्रस्य अष्टाविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य अष्टात्रिंशति द्वापष्टिभागेषु, एकस्य द्वाषष्टिभागस्य च द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु सूर्यो युगस्य पूर्वार्द्ध प्रथमां पौर्णमासीं परिसमापयतीति गणितक्रियया सिद्ध्यति, एतस्य नाम गणितक्रमे धूलीकर्म एते च मुहूर्त्ताः सूर्यमुहूर्त्ताः प्रोच्यन्ते । एताeta सूर्यमुहूर्त्त त्रिशता त्रयोदश रात्रिन्दिवानि, एकस्य च रात्रिन्दिवस्य द्वादश व्यावहारिका: मुहर्त्ताः भवन्ति । अत एतदनुसारेणैव गतैकदिवसभागगणना तथा च शेषस्थितदिवसगणना च पूर्वाफाल्गुनी नक्षत्रस्य स्वयं कर्त्तव्या । एवमेव क्रमेण उत्तरसूत्रेष्वपि सूर्यनक्षत्रयोगे स्वयमूहनीया च । अथात्रैव पूर्व पुष्यनक्षत्रस्य शोधनकमेकोनविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य त्रिचत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशद्
का ससठिया पैंतीस भाग १३ रह जाता है । इससे यह फलित होता है की पूर्वाफाल्गुनी का अट्ठावीस मुहूर्त तथा एक मुहूर्त का बासठिया अडतीस भाग तथा वासठिया एक भाग का सडसठिया बत्तीस भाग शेष रहने पर सूर्य युग के पूर्वार्द्ध में पहली पूर्णिमा को समाप्त करता है इसप्रकार गणितक्रिया से सिद्ध होता है। इसका नाम गणित क्रममें धूलीकर्म कहा जाता है, ये सूर्य मुहूर्त कहे जाते हैं । इस प्रकार के तीस सूर्य मुहूर्त से तेरह अहोरात्र होते हैं, एक अहोरात्र का बारह व्यावहारिक मुहूर्त होते हैं अतः इस कथन के अनुसार पूर्वाफाल्गुनी नक्षत्र का गत एक दिनके भाग की गणना तथा शेष रहे हुवे दिवस की गणना स्वयं कर लेवें । इसीप्रकार आगे के उत्तर सूत्र कथन में सूर्य नक्षत्र के योग के विषय में स्वयमेव विचारणा करलेवें ।
यहां पर पहले पुष्य नक्षत्र का शोधन उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया तयालीस भाग तथा बासठिया एक भाग का सडसठिया तेतीस
ભાગના સડસડિયા પાંત્રીસ ભાગ ૧૨ે પપ્પુ ખાકી રહે છે. આનાથી એ ફલિત થાય છે કે પૂર્વાફાલ્ગુની નક્ષત્રના અઠયાવીસ મુહૂત તથા એક મુહૂતના ખાસક્રિયા ત્રીસ ભાગ તથા બાસિયા એક ભાગના સડસક્રિયા બત્રીસ ભાગ ખાકી રહે ત્યારે ત્યારે સૂર્ય યુગના પૂર્વાની પહેલી પુનમને સમાપ્ત કરે છે. આ રીતે ગણિત પ્રક્રિયાથી સિદ્ધ થાય છે આનુ નામ ગણિત ક્રમમાં ધૂલિકમ` કહે છે. આને સૂર્ય મુહૂત કહેવામાં આવે છે.
આ પ્રમાણે ત્રીસ સૂર્ય મુહૂતથી તે રાત્રિ દિવસ થાય છે, એક રાત દિવસના બાર વ્યાવહારિક મુહૂત થાય છે. જેથી આ કથનાનુસાર પૂર્વાફાલ્ગુનીનક્ષત્રના ગયેલા એક દિવસના ભાગની ગણત્રી તથા ખાકી રહેલા દિવસની ગણત્રી પેતે વિચારી લેવી. આજ પ્રમાણે આગળના ઉત્તર સૂત્રમાં સૂર્ય નક્ષત્રના ચૈગના સબંધમાં પેતેજ વિચારી લેવુ.
અહી અગાઉ પુષ્ય નક્ષત્રનું શેાધનક ઓગણીસ મુહૂત તથા એક મુહૂર્તીના
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨