Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
पूर्णचक्रपरावर्त्तानां प्रयोजनाभावात् त्याज्याः केवलं राशेनिर्लेपीभवनात् समागतं यस्मिन मण्डलप्रदेशे स्थितः सन् सूर्यः पाश्चात्ययुगसम्बन्धिचरमद्वाषष्टितमपौर्णमासी परिसमापकस्तस्मिन्नेव मण्डलप्रदेशे विविक्षितस्यापि युगस्य चरमां द्वाषष्टितमां पौर्णमासीं परिसमापयतीति सिद्धयति । - अथ सम्प्रति चरमद्वाषष्टितमपौर्णमासी परिसमाप्तिनिबन्धनं मण्डल - प्रदेश गौतमो भूयः पृच्छति - 'ता एएसि णं पंचहं संवच्छरणं चरिमं बावट्ठि पुण्णिमा - सिfर्ण सूरे कंसि देसंसि जोएड' तावत् एतेषां पञ्चानां संवत्सराणां चरमां द्वाषष्टिं पौर्णमासीं सूर्यः कस्मिन् देशे युनक्ति ? - तावत्-तत्र पूर्णिमापरिसमाप्तिविचारे 'एएसि णं' एतेषामनन्तरोदितानां युगप्रतिबोधकानां पञ्चानां सम्वत्सराणां मध्ये 'चरिमं' चरमां- सर्वान्तिमां - युगपाश्चात्यां 'बावडिं' द्वापष्टि - द्वाषष्टितमां 'पुण्णिमासिणि' पौर्णमासी - युगान्तबोधिकां पौर्णमासी 'सूरे' सूर्य: 'कंसि देसंसि' कस्मिन् प्रदेशे - कस्मिन् मण्डलप्रदेशे युनक्ति-परिसमापयतीति गौतमस्य प्रश्नस्ततो भगवानाह - 'ता जंबूद्दीवस्स णं दीवस्स पाईणपडिणीयताए करे, केवल राशि के निर्लेप होने से जिस मंडलप्रदेश में रहकर सूर्य पीछले युग संबंधी अंतिम बासठवीं पूर्णिमा को समाप्त करता है उसी मंडलप्रदेश में विवक्षित युग की अन्तिम बासठवी पूर्णिमा को समाप्त करता है यह सिद्ध होता है ।
अब श्रीगौतमस्वामी अंतिम बासठवीं पूर्णिमा समापक मंडल प्रदेश स्थान के विषय में फिरसे भगवान को पूछते हैं- ( ता एएसि णं पंचन्हं संबच्छराणं चरिमं बावहिं पुष्णिमासिणि सूरे कंसि देसंसि जोएइ) (ता) पूर्णिमापरिसमाप्ति की विचारणा में (एएसि णं) ये पूर्वोक्त युग प्रतिबोधक (पंचहुं संवच्छराणं) पांच संवत्सरो में (चरिमं) सर्वांन्तिम (बावडिं) बासठवीं (पुण्णिमासिणि) युग के अन्तवोधिका पूर्णिमा को (सूरे) सूर्य (कंसि देसंसि ) किस मंडलप्रदेश में स्थित होकर (जोएइ) समाप्त करता है। इसप्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान् कहते हैं - (ता जंबूद्दीवस्स णं दीवस्स ) पूर्णिमा
२२०
હાવાથી ત્યાગ કરે કેવળ સંખ્યા નિલે`પ હેાવાથી જે મંડળ પ્રદેશમાં રહીને સૂર્યાં પાછલા યુગ સ`ખંધી છેલ્લી બાસઠમી પૂર્ણિમા સમાપ્તિ કરે છે. એજ મંડળપ્રદેશમાં વિવક્ષિત યુગની છેલ્લી બાસઠમી પૂર્ણિમાને સમાપ્ત કરે છે. તેમ સિદ્ધ થાય છે.
હવે શ્રી ગૌતમસ્વામી છેલ્લી ખાસઠપી પૂર્ણિમા સમાપક મંડળપ્રદેશ સ્થાનના વિષथमां इरीथी लगवानने पूछे छे - ( ता एएसिणं पंचन्हं संवच्छराणं चरिमं बावट्ठि पुण्णिमासिणि सूरे कंसि देसंसि जोएइ) पूर्णिमा समाप्तिनी वियारणामां (एएसिणं) मा पूर्वोक्त युग प्रतिशोध (पंचन्हं संवच्छरणं) पांथ संवत्सरोभां (चरिमं) सर्वान्तिभ (बासट्ठि) मासहभी (gooarferfor) yoldı 24°Ãıları ylgʻa (qt) zu° (sfa Záfa) suι H'snuÈશમાં રહીને (ૉફૅ) સમાપ્ત કરે છે? આ પ્રમાણેના શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને उत्तरभां श्री भगवान् हे छे - ( ता जंबुद्दीवस्स णं दीवस्स) पूर्णिमाना सभाषक प्रदेश विया
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨