Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२४४
सूर्यप्राप्तिसूत्रे विविच्य सम्प्रति सप्तपष्टितमेऽस्मिन्नर्थाधिकार सूत्रे तयोरेव चन्द्रसूर्ययोः प्रतिपौर्णमासी परिसमाप्तिकाले नक्षत्रयोगं पिपृच्छुराह-'ता एएसि णं' इत्यादिना । __'ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णिमासिणि चंदे केणं णखत्तेणं जोएइ !' तावत् एतेषां पञ्चानां सम्वत्सराणां प्रथमां पौर्णमासी चन्द्रः केन नक्षत्रेण युनक्ति ?, 'ता'-तावत्-तत्र युगभोगसमये, एतेषामनन्तरोदितानां 'पंचण्ह' पञ्चानां सम्वत्सराणां मध्ये प्रथमां-युगस्य प्रथममासप्रपूर्णबोधिका 'पुणिमासिणि' पौर्णमासीं 'चंदे' चन्द्रः सूर्यो वा (चन्द्रस्योपलक्षणत्वात् सूत्रे द्वयोरभिधानाच्च) केन नक्षत्रेण युनक्ति !-केन नक्षत्रेण सह योगमुपागतः सन् प्रथमां पौर्णमासी परिसमापयतीति गौतमस्य जिज्ञासां श्रुत्वा भगवानाह-'ता धणिवाहि' तावत् धनिष्ठाभिः । अत्र येषु नक्षत्रेषु तारा बाहुल्यमस्ति तत्र बहुवचनं प्रयुज्यते तेन धनिष्ठामिः-धनिष्ठा नक्षत्रेण सह वर्तमानश्चन्द्रो युगस्य प्रथमां पौर्णमासी परिसमा
टीकार्थ-पहले तीन सूत्रों से अमावास्या एवं पूर्णिमा की समाप्ति का मंडलप्रदेश की सम्यक प्रकार से विचारणा करके अब सडसठवें अर्थाधिकार सूत्र में उन्ही सूर्य चन्द्र का प्रत्येक पूर्णिमा समाप्ति कालमें नक्षत्र के योग के विषय में श्रीगौतमस्वामी प्रश्न करते हुए कहते हैं-(ता एएसि णं पंचण्हं) संवच्छराणं पढमं :पुणिमासिणिं चंदे केणं णक्खत्तेणं जोएइ) (ता) युग के भोगकाल में ये पूर्वोक्त (पंचण्हं) पांच संवत्सरों में अर्थात् युगका प्रथम भास पूर्ण करनेवाला (पुणिमासिणिं) पूर्णिमा को (चंदे) चन्द्र अथवा सूर्य (यहां चंद्र शब्द उपलक्षण रूप होने से एवं सूत्र में दोनों का कथन होने से चन्द्रपद से चन्द्र सूर्य दोनों का ग्रहण समझें) किस नक्षत्र के साथ योग प्राप्त करके पहली पूर्णिमा को समाप्त करता है ? इसप्रकार से श्रीगौतमस्वामी के प्रश्नको सुनकर उत्तरमें श्रीभगवान् कहते हैं-(ता धणिवाहि) नक्षत्रों में ताराओं की बहुलता होती है अतः उसको बहुवचन से कहा है। धनिष्ठानक्षत्र के साथ
ટકાર્થ–પહેલાં ત્રણ સૂત્રોથી અમાવાસ્યા અને પૂર્ણિમાની સમાપ્તિના મંડળ પ્રદેશની સમ્યફ પ્રકારથી વિચારણા કરીને હવે આ સડસઠમાં અધિકાર સૂત્રમાં એજ સૂર્ય ચંદ્રના દરેક પૂર્ણિમા સમાપ્તિ કાળમાં નક્ષત્રના રોગના વિષયમાં શ્રીગૌતમસ્વામી પ્રશ્ન કરતાં કહે छ-(ता एएसिणं पंचण्हं संवच्छराणं पढम पुण्णिमासिगि चंदे केणं णक्खत्तेगं जो इ) (सा) યુગના ભેગકાળમાં આ પૂર્વોક્ત (
વંડું) પાંચ સંવત્સરેમાં અર્થાત્ યુગના પહેલા માસને पूण ४२वावाणी (पण्णिमासिणि) पूणि माने (चंदे) यंद्र सूर्य (डी ५६ ५४ा રૂપ હોવાથી અને સૂત્રમાં બનેનું કથન હોવાથી રાંદ્રપદથી ચંદ્ર સૂર્ય બેઉનું ગ્રહણ સમજવું) કયા નક્ષત્રની સાથે ચે. પ્રાપ્ત કરીને પહેલી પૂર્ણિમાને સમાપ્ત કરે છે? આ शते श्रीगौतमस्वामीना प्रभने सामान उत्तरमा श्रीलगवान् ४ छ-(ता पणिहाह) (નક્ષત્રમાં તારાઓનું અધિપણું હોય છે તેથી તેને બહુવચનથી કહેલ છે.) ધનિષ્ઠા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2