Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६७ दशमप्राभृतस्य द्वाविंशतितम प्राभृतप्राभृतम् २४५ पयति । अथ चात्र सूक्ष्मत्वं दर्शयति-धणिहाणं तिणि मुहत्ता एकूणवीसं च वावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तढिहा छेत्ता पण्णहिचुणिया भागा सेसा' धनिष्टानां त्रयो मुहूर्ताः एकोनविंशतिश्च द्वापष्टिभागाः मुहर्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा पञ्चषष्टि
चूर्णिकाभागाः शेषाः । तासां धनिष्ठानां-धनिष्ठानक्षत्रस्य त्रयो मुहूर्ताः पूर्णस्तथा एकस्य च मुहूर्तस्य एकोनविंशतिषिष्टिभागाः । एतन्मिताः, एकं च द्वापष्टिभागं सप्तपष्टिधा छित्त्वा-विभज्य यद्भवेत् तस्य पञ्चषष्टिश्चर्णिकाभागाः शेषाः भवन्ति, अर्थात् ३।।
एतावन्मितेषु मुहूर्तेषु गतेषु सत्सु ततः परं द्वाषष्टेः सप्तपष्टिभागस्यापि पश्चषष्टिश्चूणिकाभागाः । इत्यवशिष्टाः भवन्ति । तथाहि-पूर्व चन्द्रस्य पौर्णमासीयोगविचारे नक्षआणां ध्रुवाः प्रतिपादिताः सन्ति ते चेमे-६६।३। इत्येवं रूपाः, षट्पष्टिर्मुहूर्ताः पूर्णस्तथा एकस्य च मुहत्तस्य पञ्चद्वाष्टिभागाः एकस्य च द्वापष्टिभागस्यैकः सप्तपष्टिभागश्चति । इत्येवं रूपो ध्रुवराशिधियते, धृत्वा चात्र प्रथमायां पौर्णमास्यां चन्द्रनक्षत्रयोगो ज्ञातुभिष्टे, तेन रहा हवा चंद्र युगकी प्रथम पूर्णिमा को समास करता है। अब इस विषय में सूक्ष्मदृष्टि से कहते हैं-(धणिहाणं तिण्णिभुत्ता एकूणवीसं च बावडिभागा भुहत्तस्स बावट्ठिभागं च सत्तट्टिहा छेता पण्णटि चुणियाभागा सेसा) धनिष्ठा नक्षत्र का पूरा तीन मुहूर्त तथा एक मुहूर्त का बासठिया उन्नीस भाग इतने प्रमाण तथा बासठिया एक भाग को सडसट से विभक्त करके जो फलित हो उसका पैंसठिया चूणिका भाग शेष रहता है अर्थात् ३।। इतना प्रमाण गत होने पर तदनन्तर सडसठिया बासठभाग का भी पैंसठ चूर्णिका भाग शेष रहता है। कहने का भाव यह है कि पहले चंद्र का पूर्णिमा के योग की विचारणा में ध्रुव नक्षत्रों का प्रतिपादन किया है वे इस प्रकार से हैं-६६ ।। छियासठ मुहूर्त पूरा तथा एक मुहूर्त का बासठिया पांच भाग एवं बासठिया एक भाग का सडसठिया एक भाग । इस प्रकार से ध्रुवराशि स्थापित करके यहां पर पहली पूर्णिमास्या में नक्षत्रयोग जानने નક્ષત્રની સાથે રહેલ ચંદ્ર યુગની પહેલી પૂર્ણિમાને સમાપ્ત કરે છે. હવે આ વિષયમાં सूक्ष्म दृष्टिथी ४ छ-(धणिद्वाणं तिण्णि मुहुत्ता एगूणवीसं च बावद्विभागा मुहुत्तास बावधि भागं च सत्तद्विहा छेत्ता पण्णद्विचुणिया भागा सेस!) पनि नक्षत्रना न भुत पु२॥ તથા એક મુહના બાસડિયા ઓગણીસ ભાગ ૧ આટલું પ્રમાણ તથા બાસડિયા એક ભાગને સડસઠથી વિભક્ત કરીને જે ફળ આવે તેના પાંઠિયા ચૂર્ણિકા ભાગ શેષ રહે છે. કહેવાનો ભાવ એ છે કે પહેલા ચંદ્રના પૂર્ણિમાના યોગની વિચારણામાં યુવા નક્ષત્રોનું પ્રતિપાદન કરેલ છે. તે આ પ્રમાણે છે. ૬૬ આ છાઠ મુહૂર્ત પુરા તથા એક મુહૂર્તના બાસડિયા પાંચ ભાગ તથા બાસડિયા એક ભાગના સડસઠયા એક ભાગ આ પ્રકારથી યુવરાશિ સ્થાપિત કરીને અહીં પહેલી પૂર્ણિમાને નક્ષત્રમાં જાણવા માટે એકથી ગુણાકાર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨