Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६५ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २२९ प्रश्न जिज्ञासां श्रुत्वा भगवान् कथयति-ता जंसि णं देसंसि चंदे तच्चं अमावासं जोएड ताओणं अमावासहाणाओ मंडलं चउवीसेणे सरणं छेत्ता दोभि अट्ठासीए भागसए उवाइणावेत्ता एत्थ णं चंदे दुवालसमं अमावास जोएई' तावत यस्मिन् खलु देशे-मण्डलप्रदेशे स्थितः सम् चन्द्रस्तृतीयाम् अमावास्यां युनक्ति-परिसमापयति तस्मात् खलु अमावास्यास्थानात्तृतीयाममावास्यापरिसमाप्तिस्थानात् परतो यन्मण्डलं तच्चतुर्विशत्यधिकेन शतेन छित्वाविभज्य तन्मण्डलं तावन्मितान् विभागान् विधाय तद्गतं द्वि अष्टाशीतिशतभागं-अष्टाशीत्यधिकशतद्वयमितभागम् उपादाय-२८८ परिमितभागं गृहीत्वा अत्रैव खलु मण्डलप्रदेशे स्थितः सन् चन्द्रो द्वादशीममावास्यां परिसमापयतीति भगवतः समुत्तरम् । सम्प्रति शेषासुअमावास्यासु अतिदेश निर्दिशति-'एवं खलु एएणोवाएणं ताए ताए अमावासटाणाए मंडलं चउवीसेणं सएणं छेत्ता दुबत्तीसं दुबत्तीसं भागे उवाइणावेत्ता तंसि तंसि देसंसि तं तं अमाचासं चंदे णे जोएइ' एवं खलु एतेनोपायेन तस्मात् तस्मात् अमावास्यास्थानात् मण्डलं चतुअमावस्या को चन्द्र किस स्थान में स्थित होकर समाप्त करता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न सुनकर उत्सर मे भगवानश्री कहते हैं-(ता जंसि णं देसंसि चंदे तच्चं अमावासं जोएइ ताओणं अमावासहाणाओ मंडलं चउवोसेणं सएणं छेत्ता दोन्नि अट्ठासीए भागसए उवाइणावेत्ता एत्थ णं चंदे दुवलसमं अमावासं जोएइ) जिस मंडल प्रदेश में रहकर चन्द्र तीसरी अमावास्या को समाप्त करता है उस तीसरी अमावास्या के समासिस्थान से पर का जो मंडल हो उसको एकसो चोवीस से विभक्त कर के अर्थात् उस मंडल का उतना विभाग कर के उनमें से दो सो अठासी भाग २८८ को लेकर इसी मंडल प्रदेश में रहकर चंद्र बारहवीं अमावास्या को समाप्त करता है। अब अवशिष्ट अमावास्या के विषय में अतिदेश से कहते है-(एवं खलु एएणोवाएणं ताए ताए अमावासट्टाणाए मंडलं चउवीसेणं सएणं छेत्ता दुबत्तीसं भागं सम' अमावासं चंदे कसि देससि जोएइ) मा पूर्वरित पाय सपत्सभा मारभी मा. વાસ્થાને ચંદ્ર ક્યા સ્થાનમાં રહીને સમાપ્ત કરે છે? આ રીતે ગૌતમસ્વામીના પ્રશ્નને समान अत्तम श्रीनगवान् ४ छ-(ता जसिणं देससि चंदे तच्चं अमावासं जोएइ ताओ णं अमावासट्ठाणाओ मंडल चउवीसेणं सएणं छेता दोन्नि अदासीए भागसए उवाइणावेत्ता पत्थ णं चंदे दुवालममं अमावासं जोएड्) २ भ31प्रदेशमा २डीने यंत्री ममावास्याने સમાપ્ત કરે છે, એ ત્રીજી અમાવાસ્યાના સમાપ્તિ સ્થાનથી પછીનું જે મંડળ હોય તેને એક વરસથી વિમત કરીને અર્થાત એ મંડળના એટલા વિભાગ કરીને તેમાંથી બસો અઠયાસી ૨૮૦ ભાગને લઈને એજ મંડળ પ્રદેશમાં રહીને ચંદ્ર બારમી અમાવાસ્યાને समास ४३ छ, के पानी अभावाश्याना समयमा अतिशयी ४ छ-(एवं खलु एएणोवारण ताप ताए अमावासटाणाए मंडल वचीसेणं सएणं छेत्ता दुबत्तोस दुबत्तीस
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨