Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६४ दशमप्राभूतस्य द्वाविंशतितम' प्राभृतप्राभृतम् २१७ विशतिकेन शतेन छित्वा-चतुर्विंशत्यधिकेन विभज्य तन्मितान् भागान् विधाय तद्गतान् 'अट्ट चत्ताले भागसए' अष्ट षट्चत्वारिंशद् भागशर्त-षट् चत्वारिंशदुत्तरमष्टशतभाग-८४६ एतत्परिमितं भागं 'उवाइणावेत्ता' उपादाय-तत्तुल्यभागं गृहीत्वा यद् भवेत् 'एत्थ णं' अत्र खलु-तत्रैव प्रदेशे किल 'मरे' सूर्यों वर्तमानः सन् 'दुवालसमं' द्वादशी-युगस्य प्रथमवर्षान्तबोधिकां पौर्णमासी युनक्ति-परिसमापयतीत्यर्थः, अथ कथमत्र 'अट्ठ चत्ताले भागसए' अष्टषट्चत्वारिंशद् भागशतमित्युपपद्यत इति चेदुच्यते-यतोहि तृतीयायाः पौर्णमास्याः परतो द्वात्रिंशद् ३२ उक्तास्तथैवात्र सूर्यचारे ध्रुवाकाश्चतुर्नवतिः-९४ प्रतिपादितास्सन्ति अतश्चतुर्नवति नैवभिर्गुण्यते-९४४९८४६ जातान्यष्टौशतानि षट्चत्वारिंशदधिकानि८४६ इत्थमुपपद्यन्ते ध्रुवाका इति । द्वादशी पौर्णमासी यावत् प्रत्येकपौर्णमासीपरिणमनप्रदेशं विविच्य सम्प्रति शेषपौर्णमासीविषयमतिदेशमाह-'एवं खल एएणोवापणं ताए ताए पुणिमासिणिहाणाओ मंडलं चउवीसेणं सएणं लेत्ता चउणउतिं चउणउति भागे उवाइणावेत्ता तंसि तसि णं देसंसि तं तं पुण्णिमासिणि सूरे जोएइ' एवं खलु एतेनोपायेन तस्मात् तस्मात् पौर्णमासीस्थानात् मण्डलं चतुर्विंशतिकेन शतेन छित्वा चतुर्नवतिचतुर्नवति भागान् उपादाय तस्मिन् तस्मिन खलु देशे तां तां पौर्णमासी सूर्यो युनक्ति । एवं खलु-पूर्वप्रतिपादितनियमेन किल इति निश्चितमेतेनोपायेन-अनन्तरोदितध्रुवाङ्कगणितआठसो छियालीस ८४६ भाग को (उवाइणावेत्ता) ग्रहण करके (एस्थ ) उसी प्रदेश में (सूरे) सूर्य रहकर (दुवालसमं) युग की प्रथम वर्षान्तबोधिका पूर्णिमा को समाप्त करता है, यहां पर (अदृचत्ताले भागसए) आठसो छियालीस भाग किस प्रकार से होता है ? इसके लिये कहते हैं-तीसरी पूर्णिमा के पर बत्तीस ३२ कहे हैं, उसी प्रकार यहां पर सूर्य के गमन में ध्रुवांर चोराणवें ९४ प्रतिपादित किये हैं अतः चोराण को नव से गुणा करे ९४४९८४६ आठसो छियालीस ध्रुवाङ्क हो जाते हैं।
बारहवीं पूर्णिमा यावत् प्रत्येक पूर्णिमा के परिणमन प्रदेश की विचारणा करके अब शेष पूर्णिमा विषयक अतिदेश सूत्र से कहते हैं-(एवं खलु एएणो वाएणं) ये पूर्वप्रतिपादित नियम से यह निश्चित उपाय से पहले कहे हुवे
०८ प्रदेशमा २डीन (सूरे) सूर्य (दुवालसम) युगनी प्रथम वर्षान्तमाधि भान समास ४२ छे. मही (अद्वचत्ताले भागसए) से छेतालीस भावी शते थाय छ ? તે જાણવા માટે કહે છે- ત્રીજી પૂર્ણિમાના બત્રીસ ૩૨ ભાગ કહ્યા છે એજ પ્રમાણે અહીં સૂર્યના ગમનમાં ધૂવાંક ચોરાણુ ૯૪ પ્રતિપાદિત કર્યા છે તેથી ચોરાણુને નવથી शुशाथी ८४xe=८४६ मा से छतालीस ध्रुवis 25 नय छे.
બારમી પૂર્ણિમા યાવત્ દરેક પૂર્ણિમાના પરિણમન પ્રદેશની વિચાર કરીને હવે Ansी पूनिभाना समयमा मतिश सूत्रथा ४ छ-(एवं खलु पएणोवाएणं) २॥ ५५
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨