Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६३ दशमप्राभृतस्य द्वाविशतितम प्राभृतप्राभृतम् २०५ प्रदेशे पाश्चात्ययुगसम्बन्धिचरमद्वाषष्टितम पौर्णमासी परिसमाप्तिमुपगच्छेदिति । चरमद्वापष्टितमपौर्णमासीपरिसमाप्तिदेशं भवतीति गणितप्रक्रियया प्रस्फुटा दृश्यते । एतस्यैवार्थस्य पुनः प्रस्फोटार्थ बोधयन् भगवान् कथयति-'ता जंबृद्दीवस्स णं दीवस्स पाईणपडीणा यताए उदीणदाहिणायताए जीवाए मंडलं चउवीसेणं सएणं छेत्ता दाहिणिल्लंसि चउभागमंडलंसि सत्तावीस चउभागे उवाइणावेत्ता अट्ठावीसहभागे वीसहा छेत्ता अट्ठारस भागे उवाइणावेत्ता तिहिं भागेहिं दोहि य कलाहिं पच्चथिमिल्लं चउभागमंडलं असंपत्ते एत्थ णं चंदे चरिमं बावद्धिं पुण्णिमासिणिं जोएइ' तावत् जम्बूद्वीपस्य खलु द्वीपस्य प्राचीनाप्राचीनतया उदीचिदक्षिणायतया जीवया मण्डलं चतुर्विशतिकेन शतेन छित्वा दाक्षिणात्ये चतुर्भागमण्डले सप्तविंशतितमान् चतुर्भागान् उपादाय अष्टाविंशतितमं भागं विंशतिधा छित्वा अष्टादश भागान् उपादाय त्रिभिर्भागै भ्यां कलाभ्या पाश्चात्यं चतुर्भागमण्डलम असंप्राप्तः अत्र खलु चन्द्रः चरमां द्वाषष्टितमां पौर्णमासी युनक्ति । तावत्-तत्र पौर्णमासी परिणमनविचारे 'जंबूद्दीवस्स णं दीवस्स' जम्बूद्वीपस्य खलु द्वीपस्य खल्वितिवाक्यालङ्कारे, दृढार्थद्योतनार्थमेव द्विरुक्ति, यतोहि जम्बूद्वीपस्यैव मुख्यतया विचारः प्रवर्तते अतएव जम्बूद्वीपद्वीपस्य खलु 'पाईणपडिणायताए' प्राचीनाप्राचीनतया-पूर्वपश्चिमायतया, अत्र प्राचीनग्रहणेन उत्तरपूर्वादिक्-ईशानकोणो गृह्यते, तथा च 'उदीणदाहिणायताए' उदीचिदक्षिणायतया-दक्षिणोत्तरतया, अत्रापि अपाचीनग्रहणेन दक्षिणापरादिक गृह्यते नैर्ऋत्य
निर्लेप होने से शेष रहित सोलहवां मंडल आता है जिस मंडलप्रदेश में पीछले युगवर्तिनी अन्तिम बासठवीं पूर्णिमा समाप्त होती है। इसप्रकार अन्तिम बासठवीं पूर्णिमा समाप्ति प्रदेश गणित प्रक्रिया से स्पष्ट होता है इसी अर्थ का पुनः स्पष्ट बोध के लिये श्री भगवन् कहते हैं-इस पूर्णिमा समाप्ति की विचारणा में (जंबूद्दीवस्स णं दीवस्स) जंबूद्वीप नाम के द्वीपमें यहां अर्थ को दृढ करने के हेतु से दीप शब्द का दो वार उच्चारण किया है, (पाईणपरिणायताए) पूर्व पश्चिम दिशा में लंबायमान, यहां पर प्राचीन कहने से ईशानकोण गृहीत होता है। तथा च (उदीण दाहिणायताए) उत्तर दक्षिण में विस्ताછે. સઘળી સંખ્યા નિલેપ હેવાથી શેષ વગર સેળમું મંડળ આવે છે. જે મંડળ પ્રદેશમાં પાછલા યુગ સંબંધી છેલ્લી બાસઠમી પૂર્ણિમા સમાપ્ત થાય છે. આ રીતે છેલ્લી બાસઠમી પૂર્ણિમા સમાપ્તિને પ્રદેશ ગણિત પ્રક્રિયાથી સ્પષ્ટ થાય છે. આજ કથનને વધુ સ્પષ્ટનાથી माय था भाटे श्रीमपान ४ -20 पूणिमा समातिनी विया२मा (जंबृद्दीवस्स णं दीवरस) भूदी५ नामना द्वीपमा मह म ने वधु ६८ ४२१॥ माटे द्वीपने मेवा२ ४९स छ. (पाईणपरिणायताए) पूर्व पश्चिम दिशामा यमान मही प्राचीन उपाथी शान और ग्रहण ४२वामां मावे छे. तथा य (उनीण दाहिणायत्ताए) उत्त२ ६क्षिणमा विस्तार
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2