Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१०
सूर्यप्रज्ञप्तिसूत्रे
विंशतिकेन शतेन छत्वा चतुर्नवर्ति २ भागान् उपादाय तस्मिन् २ खलु देशे तां तां पौर्णमास सूर्यो युनक्ति, तावत् एतेषां खलु पञ्चानां सम्वत्सराणां चरमां द्वाषष्टिं पौर्णमासीं सूर्यः कस्मिन् देशे युनक्ति ?, तावत् जम्बूद्वीपस्य खलु प्राचीनाप्राचीनतया उदीचिदक्षि णायतया जीवया मण्डलं चतुर्विंशतिकेन शतेन छत्वा पौरस्त्ये चतुर्भागमंडले सप्तविंशतिंभागान् उपादाय अष्टाविंशतिभागं विंशतिधा छित्वा अष्टादश भागान् उपादाय त्रिभिर्भागै च कलाभ्यां दाक्षिणात्यं चतुर्भागमण्डलम् असंप्राप्तः, अत्र खलु सूर्यः चरमां द्वाषष्टितमां पौर्णमासीं युनक्ति ॥ सू० ६४ ||
टीका - पूर्वस्मिन् त्रिषष्टितमे सूत्रे चन्द्रस्य पौर्णमासी परिसमाप्तिमण्डलं सम्यक् विविच्य सम्प्रत्यस्मिन् चतुःषष्टितमेऽर्थाधिकारसूत्रे सूर्यस्य पौर्णमासी परिसमाप्तिदेशं प्रतिपादयिषुस्तद्विषयं प्रश्नोत्तरसूत्रमुपदिशति - 'ता एएसि पंचहं संवच्छराणं पढमं पुष्णिमासिणि खरे कंसि देसंसि जोएइ' तावत् - सूर्यविषयक प्रश्नं श्रूयतां तावत्, एतेषां पूर्वोदितानां पञ्चानां संवत्सराणां-युगबोधकचान्द्रचान्द्राभिवर्द्धित - चान्द्राभिवर्द्धितनाम्नां पञ्चसम्वत्सराणां मध्ये प्रथम - सर्वादिमां' पुणिमा सिणि' पौर्णमासीं सूर्य : 'कंसि देसंसि' कस्मिन् देशे - कस्मिमण्डलप्रदेशे 'जोएई' युनक्ति - प्रथमां पौर्णमासीं कस्मिन् मण्डलप्रदेशे परिसमापयतीति
चंद्र का पूर्णिमा परिसमाप्ति प्रदेश की विचारणा करके अब सूर्य का पूर्णिमा परिसमाप्तिप्रदेश का प्रतिपादन करने के हेतु से उस विषय का प्रश्नोत्तरसूत्र कहते हैं
टीकार्थ- पूर्व के तिरसठवें सूत्र में चंद्रका पूर्णिमा परिसमापक मंडल को सम्यक् प्रकार से विवेचन करके अब इस चोसठवें अर्थाधिकार सूत्र में सूर्य का पूर्णिमा परिसमाप्ति प्रदेश का प्रतिपादन करने की इच्छा से उस विषय संबंधी प्रश्नसूत्र कहते हैं - ( ता एएसि णं पंचण्डं संवच्छरणं पढमं पुण्णमासिणि सूरे कंसिंदेसंसि जो एइ) ये पूर्व कथित चांद्र चांद्र अभिवर्द्धित चांद्र एवं अभिवर्द्धित नाम के युगबोधक पांच संवत्सरों में पहली (पुण्मिासिणि) पूर्णिमा को सूर्य (कंसि देसंसि) किस मण्डलप्रदेश में रहकर (जोएइ) योग करता है ? ચંદ્રમાના પૂર્ણિમા પરિસમાપ્તિ પ્રદેશની વિચારણા કરીને હવે સૂના પૂર્ણિમા પરિ સમાપ્તિ પ્રદેશનું પ્રતિપાદન કરવા માટે તે વિષયસ'ખ'ધી પ્રશ્નોત્તર સૂત્ર કહે છે,
ટીકા – પહેલાના ત્રેસઠમા સૂત્રમાં ચંદ્રના પૂર્ણિમા પસિમપક મંડળનુ સારી રીતે વિવેચન કરીને હવે આ ચાસઠમા અર્થાધિકાર સૂત્રમાં સૂર્યના પૂર્ણિમા પરિસમાપક પ્રદેશનુ प्रतिपादन श्वानी छाथी यो विषय संबंधी प्रश्न सूत्र थन रे छे. (ता एएसिणं पंचण्डं संवच्छरणं पढमं पुष्णिमासिणि सूरे कंसि देसंसि जो इ) मा पूर्वथित यांद्र, ચાંદ્ર, અભિવધિ ત, ચાંદ્ર અને અભિવતિ નામના યુોધક પાંચ સંવત્સરમાં પડેલી (पुणिमा सिणि) भिाने सूर्य (कंसि देसंसि ) या भांडण प्रदेशमां रहीने (जोएइ) योग १२
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨