Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञनिप्रकाशिका टीका सू० ६२ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् १८५
छाया-तावत् एतेषा षट् पश्चाशनक्षत्रानां किं सदा प्रातश्चन्द्रेण सार्द्ध योगं युञ्जन्ति ?, तावत् एतेषां षट् पश्चाशनक्षत्राणां किं सदा सायं चन्द्रेण सार्द्ध योगं युञ्जन्ति ?, तावत् एतेषां षट्पञ्चाशनक्षत्राणां किं सदा द्विधा प्रविश्य प्रविश्य चन्द्रेण सार्द्ध योगं युञ्जन्ति ? । तावत् एतेषां षट्पञ्चाशनक्षत्राणां न किमपि तत् यत् सदा प्रातश्चन्द्रेण सार्द्ध योगं युञ्जन्ति । न सदा सायं चन्द्रेण सार्द्ध योगं युञ्जन्ति, न सदा द्विधा प्रविश्य प्रविश्य चन्द्रेण सार्द्ध योगं युञ्जन्ति, नान्यत्र द्वाभ्यां अभिजिभ्यां तावत् एतेषां द्वौ अभिजितौ प्रातरेव प्रातरेव चतुश्चत्वारिंशत्तमाममावास्यां युक्तः, नो चैव खलु पौर्णमासी ॥ सू० ६२॥
टीका-एकषष्टि ६१ तमे सूत्रे सूर्यचन्द्रयोः क्षेत्रमधिकृत्य तयोः सीमाविष्कम्भविषय विविच्य सम्प्रति द्विषष्टितमेऽस्मिन्नर्थाधिकारसूत्रे कालविभागेन नक्षत्राणामुदयं चिचिन्तयिषुः तद्विषयकं प्रश्नसूत्र 'ता एएसि णं' इत्यादिना प्रतिपादयति____ 'ता एएसि णं छप्पण्णाए णक्खत्ताणं किं सया पादो चंदेण सद्धिं जोयं जोएइ' तावत् एतेषां षट्पश्चाशनक्षत्राणां किं सदा पातश्चन्द्रेण सार्द्ध योगं युनक्ति ? । तावत्-तत्र योगविचारे एतेषां-पूर्वप्रतिपादितानां षट्पञ्चाशतो नक्षत्राणां मध्ये किं-किं नामकं नक्षत्रं वर्तते, यनक्षत्रं सदा-सर्वदा स्वमण्डलभ्रमणक्रियायां प्रात:-प्रातरेव-पूर्वाह्न एव चन्द्रेण सार्द्ध योगं
सीमा विष्कम्भका मान का विवेचन कर के अब कालविभाग से नक्षत्रों के योग का कथन करते हैं
टीकार्थ-इकसठवें सूत्र में सूर्य चन्द्र के क्षेत्र को अधिकृत कर के उनके सीमाविष्कम्भ विषयक विवेचच किया गया है। अब ये बासठवें सूत्र में इस अर्थादिकार सूत्र में कालविभागपूर्वक नक्षत्रों के उदय काल की विचारणा करने के हेतु से तद्विषयक प्रश्नसूत्र कहते हैं-(ता एएसिणं) इत्यादि। __ श्रीगौतमस्वामी प्रश्न करते हैं-(ता एएसि णं छप्पण्णाए णवत्ता किं सया पादो चंदेण सद्धिं जोयं जोएइ) यह नक्षत्रों के योग काल की विचारणा में पूर्वप्रतिपादित छप्पन नक्षत्रों में किस नामवाले नक्षत्र ऐसे हैं कि जो नक्षत्र सदा अपने मंडल की भ्रमण क्रिया में प्रभातकाल में ही चन्द्र के
સીમા વિષ્કભના માનનું વિવેચન કરીને હવે કાળવિભાગથી નક્ષત્રના વેગનું કથન ४२वामा माछ.
ટીકાર્ચ–એકસઠમા સૂત્રમાં સૂર્ય ચંદ્રના ક્ષેત્રને અધિકૃત કરીને તેને સીમાવિષ્ઠભના સંબંધમાં વિવેચન કરવામાં આવેલ છે. હવે આ બાસઠમા સૂત્રમાં આ અર્થાધિકાર સૂત્રથી કાળ વિભાગ પૂર્વક નક્ષત્રોના ઉદયકાળની વિચારણા કરવા માટે તે સંબંધી પ્રશ્ન सूत्र ४ छ.-(ना एएसि णं) त्या श्रीगीतमस्वामी प्रश्न पूछे छे (ता एएसि ण छप्पण्णाए णक्खत्ताणं किं सया पादो चंदेण सद्धिं जोय जोएइ) मा नक्षत्राना योगनी विया२यामा पूर्व પ્રતિપાદિત છપ્પન નક્ષત્રમાં કાયા નામવાળા નક્ષત્રો એવા છે કે જે નક્ષત્રે સદા પિતાના
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: