Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे तानां 'पंचण्हं' पञ्चानां-युगगतानां 'संबच्छराणं' सम्वत्सराणां-वत्सराणाम् अनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये 'दोच्चं' द्वितीयां-युगमध्ये या द्वितीया पौर्णमासी तां द्वितीयां पौर्णमासी 'चंदे' चन्द्रः 'कंसि देसंसि' कस्मिन् देशे-कस्मिन् मण्डलप्रदेशे 'जोएई' युनक्ति -परिसमापयति । तथा च-'ता जंसि गं देसंसि चंदे पढमं पुण्णिमासिणि जोएइ ता ते पुण्मिासिणिट्ठाणातो मंडलं चउवीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थणं से चंदे दोच्चं पुण्णिमासिणिं जोएइ' तावत् यस्मिन् खलु देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति, तावत् तस्मात् पौर्णमासीस्थानात् मण्डलं चतुर्विंशतिकेन शतेन छित्वा द्वात्रिंशतं भागान् उपादाय अत्र खलु स चन्द्रो द्वितीयां पौर्णमासी युनक्ति । 'ता' तावत-ततस्तदनन्तरं 'जंसि णं देसंसि' यस्मिन् खलु देशे- यस्मिन् मण्डलप्रदेशे 'चंदे' चन्द्रः 'पढमं' प्रथमां-सर्वादिमां युगस्य प्रथममासान्तगां 'पुण्णिमासिणि' पौर्णमासी 'जोएइ' युनक्तियोगं करोति प्रथमां पौर्णमासी परिसमापयति 'ता तेणं' तस्मात् खलु 'पुण्णिमासिणिहाणातो' पौर्णमासी स्थानात्-पूर्णमासीनिष्ठमण्डलात् परिवर्तनं मण्डलं 'चउवीसेणं सएणं' चतुर्विशतिकेन शतेन-चतुर्विंशत्यधिकेन शतेन १२४ 'छेत्ता' छित्वा-विभज्य चतुर्विशत्यधिकशतभागान् विधाय तद्गतान् 'दुबत्ती भागे' द्वात्रिंशतं भागान् ‘उवाइणावेत्ता' उपादाय-गृहीत्वा 'एत्थ णं' अत्र खलु-अस्मिन्नेव प्रदेशे किल 'चंदे' चन्द्रो 'दोच्च' द्वितीयां में (एएसि ण) ये पूर्वोक्त (पंचण्हं) पांच (संवच्छराण) संवत्सरों को अर्थात् पूर्वोक्त पांच संवत्सरों में (दोच्च) युग मध्य की दूसरी (पुण्णिमासिणि) पूर्णिमा को (चंदे) चंद्र (कंसि देसंसि) किस मंडल प्रदेश में (जोएइ) समाप्त करता है ? तथा (ता जंसि णं देसंसि) जिस मंडलप्रदेश में (चंदे) चंद्र (पढम) युगकी पहली (पुणिमासिणि) पूर्णिमा का (जोएइ) योग करता है ? अर्थात् पहली पूर्णिमा को समाप्त करता है ? (ता ते णं पुणिमासिणिहाणातो) उस पूर्णिमासि वाले मंडल से (मंडलं चउवीसेणं सएणं) मंडलको एकसो चोवीस से १२४ । (छेत्ता) भाग करके अर्थात् एकसो चोवीस भाग करके उस में रहे हवे (दुबत्तीसं भागे) बत्तीसवें भाग को (उवाइणावेत्ता) लेकर (एत्थ णं) इस प्रदेश में (चंदे) चंद्र (दोच्च) दूसरी अर्थात् युग के दूसरे मास को पूर्ण संवत्सराने अर्थात् पूर्वात पाय संवत्सरामा (दोच्चं) युआनी मध्यना मी (पुणिमासिणि) पूणि भान (चंदे) यद्र (कंसि देसंसि) ४या में प्रदेशमा (जोएइ) सभात ४२ छ ? तथा (ता जंसि गं देसंसि) ले में प्रदेशमा (चंदे) यद्र (पढम) युगनी पक्षी (पुणिमासिणि) पुलिभाने (जोएइ) यो॥ ४२ छ ? अर्थात् पहेली पूणिभाने सभात ४२ छ (ता तेणं पुणिमासिणिोणातो) से पूणिमा भ3थी (मंडलं चउवीसेणं सएणं મંડળને એકસે વીસથી ૧૨૪ (છેત્તા) ભાગ કરીને અર્થાત્ એકસો વીસ ભાગ કરીને तमा २स (दुबत्तीसं भागे) पत्रीसमा भागने (उवाइणावेत्ता) माने (एत्वणं) २ प्रदेशमा
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨