Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६३ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभूतम् १९७ प्रथमां पौर्णमासी युनक्ति । 'ता' तावत-तत्र देश विभागविचारे 'जसिणं देसंसि' यस्मिन् खलु देशे-यस्मिन् मण्डले 'चंदे' चन्द्रः 'चरिमं' चरमां-सर्वान्तिमां पाश्चात्ययुगपर्यन्तवत्तिनीं 'बावर्द्धि' द्वापष्टिं-द्वाषष्टितमां 'पुण्णिमासिणि' पौर्णमासी 'जोएइ' युनक्ति योगं करोति तां पौर्णमासी परिसमापयति 'ताओण' तस्मात् खलु 'पुण्णिमासिणिढाणातो' पूर्णिमासीस्थानात-चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात् परतो मण्डलं तन्निष्टस्थानं 'चउवीसेणं सपणं चतुर्विंशतिकेन शतेन-चतुर्विशत्यधिकेन शतेन 'छेत्ता' छित्वा-विभज्य तद्गतान् 'दुबत्तीसं भागे' द्वात्रिंशतं भागान्-द्वात्रिंशत्तमं भागं 'उवातिणावित्ता' उपादायतावन्मितं भागमादाय-गृहीत्वा "एत्थणं' अत्र खलु-द्वात्रिंशत्तमभागरूपे प्रदेशे खल्विति निश्चितं 'से' स:-चारं चरन् प्रसिद्धश्चन्द्रः प्रथमां-सर्वादिमां पौर्णमासी युनक्ति योग करोति तां प्रथमां पौर्णमासी परिसमापयतीत्यर्थः । इत्येवं भगवतः समीचीनमुत्तरं श्रुत्वा जिज्ञासुः शिष्यो गौतमो भूयः प्रश्नयति-'ता एएसि णं पंचण्हं संवच्छाराणं दोच्चं पुण्णिमासिणिं चंदे कंसि देसंसि जोएइ' तावत् एतेषां पञ्चानां सम्वत्सराणां द्वितीयां पौर्णमासी चन्द्रः कस्मिन् देशे युनक्ति ?, । 'ता' तावत्-तत्र योगविचारे 'एएसि णं' एतेषां-पूर्वोदिकी विचाणा में (जंसि णं देससि) जिस देशमें माने जिस मंडल में (चंदे) चंद्र (चरिमं) सर्वान्तिम (बावडिं) बासठवीं (पुणिमासिणि) पूर्णिमा को (जोएइ) योग करता है, उस पूर्णिमा को समाप्त करता है, (ताओ णं पुषिणमासिणिहाणातो) उस पूर्णिमास्थान से अर्थात् अन्तिम बासठवीं पूर्णिमा का समाप्तिस्थान से परके मंडल को (चउवीसेण सएण) एकसो चोवीस से (छेत्ता) विभाग करके उस में रहे हुवे (दुबत्तीसं भागे) बत्तीसवें भाग को (उवातिणावित्ता) लेकर अर्थात् उतने ही भाग को ग्रहण करके (एत्थ णं) ए बत्तीसवें भागरूप प्रदेश में (से) वह चंद्र प्रथम पूर्णिमाका योग करता हैं, अर्थात् उस पहली पूर्णिमा को समाप्त करता है, इसप्रकार श्री भगवान का उत्तर को सुनकर श्री गौतमस्वामी पुनः प्रश्न करते हैं-(ता) ये पूर्णिमा के योग विचार देसंसि) २ प्रदेशमा अर्थात् २ मामा (चंदे) यद्र (चरिमं) सन्तिम (बावदि) मासभा (पुण्णिमासिणि) पूणि भान। (जोएइ) यो ४२ छ. मेटने से पूणि भाने समाप्त ४२ छे. (ताओ णं पुण्णिमासिणिद्वाणाओ) से पूणिमा स्थानथी २५र्थात् मन्तिम
सभी पूणिमाना समाप्ति स्थानथा ५छीना मगने (चउवीसेण सएणं) मे सोयावीसथा (छेत्ता) विभाग शन तभी (दुबत्तीसं भागे) मीसा भागने (उवातिणावित्ता) सन अर्थात् मेटा मागाने ने (एत्थ गं) ये मत्रीसमा सा॥३५ प्रदेशमा (से) ते यद्र પહેલી પૂર્ણિમાને વેગ કરે છે. અર્થાત્ એ પહેલી પૂર્ણિમાને સમાપ્ત કરે છે. આ પ્રમાણે શ્રીભગવાનના ઉત્તરને સાંભળીને શ્રીગૌતમસ્વામી ફરીથી પ્રશ્ન પૂછે છે-(વા) એ पू िभाना योगनी विचारणामा (एएसिणं) 0 पूरित (पंचण्हं) यांय (संवच्छराण)
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2