Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३८
सूर्यप्रक्षप्तिसूत्रे त्राणि उत्तरद्वाराणि प्रज्ञप्तानि तद्यथा धनिष्ठा शतभिषा पूर्वाप्रोष्ठपदा उत्तराप्रोष्ठपदा रेवती अश्विनी भरणी' अर्थात् धनिष्ठादीनि भरण्यन्यन्तानि सप्तनक्षत्राणि उत्तरस्यां दिशि कार्यसाधकानि भवन्तीति प्रथमवादिनोऽभिप्रायः ।
अथ द्वितीयवादिनो मतमाह___ 'तत्थ जे ते एवमाहेसु ता महाईया सत्त णक्खत्ता पुवदारिया पण्णत्ता ते एवमाहंसु, तं जहा-महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा' तत्र ये ते एवमाहुस्तावत् मघादीनी सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि ते एवमाहुस्तद्यथा-मघा पूर्वाफाल्गुनी उनराफाल्गुनी हस्तश्चि स्वाती विशाखा । 'अणुराइदीया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता तं जहा-अणुराहा जिहा मूलो पुव्वासाढा उत्तरासाढा अभीई सवणो' अनुराधादीनि सप्तनक्षत्राणि दक्षिणद्वाराणि प्रज्ञप्तानि तद्यथा अनुराधा, ज्येष्ठा मूलं पूर्वाषाढा उत्तराउत्तर द्वारवाले कहे हैं जो इस प्रकार है धनिष्टा शतभिषा पूर्वाप्रोष्ठपदा उत्तराप्रोष्ठपदा रेवती अश्विनी भरणी, अर्थात् धनिष्ठादि भरणी पर्यन्त के सात नक्षत्र उत्तर द्वारवाले अर्थात् उत्तर दिशा में कार्यसाधक होते हैं, इस प्रकार प्रथमवादि का मत है ॥१॥ ___ अब दूसरे वादिका मत प्रदर्शित करते हैं-(तत्थ जे ते एवमाहंसु ता महाईया सत्त णक्वत्ता पुव्वदारिया पण्णता ते एवमाहंसु, तं जहा-महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा) जो इस प्रकार कहते हैं मघादि सात नक्षत्र पूर्व छारवाले कहे हैं जो इस प्रकार से हैं-मघा पूर्वाफल्गुनी उत्तराफल्गुनी हस्त चित्रा स्वाती एवं विशाखा, अर्थात् मघादि विशाखान्तके सात नक्षत्र पूर्व दिशा में कार्यसाधक होते हैं (अणुराहादीया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता तं जहा-अणुराहा-जिट्टामृलो पुव्वासाढा उत्तरासाढा पुव्वपोटुवया उत्तरापोवया रेवई अस्सिणी भरणी) पनि सात नक्षत्री उत्तर दा२१॥ કહ્યા છે. જે આ પ્રમાણે છે.–ધનિષ્ઠા શતભિષા પૂર્વપ્રોષ્ઠપદા ઉત્તરપ્રોષ્ઠપદા રેવતી આશ્વિની અને ભારણ અર્થાત્ ધનિષ્ઠાદિ ભરણી સુધીના સાત નક્ષત્રો ઉત્તર દ્વારવાળા કહ્યા છે અર્થાત્ ઉત્તર દિશામાં કાર્ય સાધક હોય છે. આ રીતે પ્રથમ મતવાળાનો મત છે. ૧
वे मीon भताजानो मत प्रहशित ४२ छ.-(तत्थ जे ते एवमासु ता महादीया सत्त णक खत्ता पुव्वदारिया पण्णत्ता ते एवमाहंसु तं जहा-महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्यो चित्ता साई विसाहा) तमाम ॥ प्रमाणे ४ छे माह सात नक्षत्रो पूर्वદ્વાર વાળા કહ્યા છે. તેઓ આ પ્રમાણે કહે છે મઘા પૂર્વા ફાલ્ગની ઉત્તરાફાશુની હસ્ત ચિત્રા સ્વાતી અને વિશાખા અર્થાત્ મઘાદિ વિશાખાન્ત સાત નક્ષત્રો પૂર્વ દિશામાં કાર્ય साथ खाय छे. (अणुराहाइया सत्त णक्खत्ता दाहिणदारिया पण्णत्ता तं जहा-अणुराहा, जिट्ठा मूलो पुव्वासादा उत्तरासाढा अभिई सवणो) अनुराधा विगेरे सात नक्षत्र क्षिy
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨