Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सु० ६० दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् १५३ विचयन-विश्लेषणं विचयो नक्षत्राणां विचयो नक्षत्रविचयः-नक्षत्राणां स्वरूप निर्णय इत्यर्थः । इत्येवं गौतमस्य प्रश्नं श्रुत्वा भगवान् कथयति--'ता अयणं जंबूदीवे दी जाव परिक्खेवेणं' तावदयं खलु जम्बूद्वीपो द्वीपद्वीपः यावत् परिक्षेपेन । तावदिति पूर्ववत् अयंपूरोवर्तमानः जम्बूद्वीपो द्वीपराजः सर्वद्वीपसमुद्राणां मध्यवर्ती सर्वद्वीपप्रकाशको वर्तते । जम्बूद्वीपवाक्यस्य विशदार्थो जम्बूद्वीपवर्णनादवसेयः । 'ता जंबूद्वीवेणं दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा सूरिया तर्विसु वा तवेंति वा तविस्संति' तावत् जम्बूद्वीपे खलु द्वीपे द्वौ चन्द्रौ प्राभासयतां वा प्राभासयतः वा प्रभासयिष्यतः, वा द्वौ सूयौँ अतपतां वा अतपयतं वा अतपस्यतः, तावत्-तत्र तस्मिन् द्वीपराजे जम्बूद्वीपे खल्वितिनिश्चितं द्वौ चन्द्रभसौ प्रभासयतां-प्रभासितवन्तौ अथवा प्रभासयतः-प्रभासेते अथवा प्रभासयिष्यतः-प्रभासिष्यते । एवं च द्वौ सूयौं अतापयतां-तापितवन्तौ अथवा तापयतः अथवा तापयिष्यतः। इत्येवं वस्तुस्थिति मनसि निधाय अग्रे यत् प्रतिपादयिष्यते वचन एवं प्रवचन के स्वरूप को जानकर के निर्णय करे । यहां पर विचयन माने विश्लेषण अर्थात् विचय नक्षत्रों का जो विचय सो नक्षत्रविचय माने नक्षत्रों के स्वरूप का निर्णय ऐसी भावना समझें । इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर के उत्तर में श्रीभगवान कहते हैं-(ता अयण्णं जंबूद्दीवे दीवे जाव परिक्खेवेणं) यह समीप वर्तमान जंबूद्वीप नाम का द्वीपराज सभी द्वीप समुद्रों में मध्यवर्ती एवं सभी द्वीपों को प्रकाशित करनेवाला होता है। जंबूद्वीप संबंधी विशेष अर्थ जंबूद्वीप के वर्णन से समझ लेवें । (ता जंबूद्दीवे णं दीवे दो चंदा पभासेंसु वा पभाति वा पभासिस्संति वा दो सूरिया तविसु वा तवेंति वा तविस्संति वा) उस जंबुद्धीप में दो चंद्रमा प्रकाशित होते हैं प्रकाशित हवे हैं एवं प्रकाशित होंगें, तथा इसी प्रकार दो सूर्य भूतकाल में तापित हुवे हैं वर्तमान में तापित होते हैं एवं भविष्य में तापित અર્થાત્ આતવચન અને પ્રવચનના સ્વરૂપને જાણીને નિર્ણય કરે. અહીં વિચયન એટલે કે વિશ્લેષણ અર્થાત્ વિયય નક્ષત્રનો જે વિચય અર્થાતુ નક્ષત્રોના સ્વરૂપને નિર્ણય આ પ્રમાણે ભાવના સમજવી. આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં श्री सन् ४ छ, (ता अयण्णं जंबूद्दीवे दीवे जाव परिक्खेवेणं) ॥ सभी५२५ ८५. દ્વપ નામનો દીપરાજ બધા દ્વીપ અને સમુદ્રોમા મધ્યવતી તથા બધા દ્વીપને પ્રકાશિત કરવાવાળો હે ય છે, જંબુદ્વીપ સંબંધી વિશેષ અર્થ જંબુદ્વીપના વર્ણનથી સમજી લેવું. (ता जंबुद्दीवे णं दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा, दो सूरिया तम्सुिवा
तवेति वा तविस्संति वा) २ दीपमा मे यद्रमा प्रोशित थाय छे. प्रोशित था હતા અને પ્રકાશિત થશે. તથા એજ પ્રમાણે બે સૂર્યો ભૂતકાળમાં તાપિત થયા હતા વર્તમાનમાં તાપિત થાય છે અને ભવિષ્યમાં તાપિત થશે. આ પ્રમાણે વસ્તુસ્થિતિને મનમાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨