Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८०
सूर्यप्रज्ञप्तिसूत्रे त्तरं सप्तषष्ठिभाग त्रिंशद् भागानां सीमाविष्कम्भः, तानि खलु द्वादश तद्यथा-द्वे शतभिषे यावत् द्वे ज्येष्ठे। अत्र यावच्छब्दोपादानादेवमवगन्तव्यं यथा-'दो भरणीओ दो अदाओ दो अस्सेसाओ दो साईओ दो जेट्टाओ' अर्थात् द्वे शतभिषे द्वे भरण्यौ द्वे आर्द्र द्वे आश्लेषे द्वे स्वात्यौ द्वे ज्येष्ठे, इत्येतानि द्वादशसंख्यकानि नक्षत्राणि तादृशानि सन्ति येषां सीमाविष्कम्भः खलु पश्चोत्तरं सहस्रं तथा सप्तपष्टिभागानां त्रिंशत्-त्रिंशद्गुणितानां भवति, अर्थात, १००५.३ एतत् तुल्यो भवति । अत्राप्यङ्कोत्पादनप्रक्रियायां पूर्वप्रतिपादितयुक्त्यैव एतेषां द्वादशानामपि नक्षत्राणां प्रत्येकं सप्तषष्टि खण्डीकृतस्य सम्पूर्णाहोरात्रगम्यस्य क्षेत्रस्य सत्काः सास्त्रियस्त्रिंशद् भागाः-३३३ चन्द्रयोगे योग्याः स्युस्तथा च एकैकस्मिन् भागे त्रिंशद्भागपरिकल्पनायां त्रिंशद् गुणको भवति, सा स्त्रयस्त्रिंशच्च गुण्यो भवति, तेनो भयोर्गुण्यगुणकयोर्गुणनक्रिया क्रियते-(३३३) x ३०=९९०+२=९९०=१५= १००५ । विष्कंभ परिमाण होता है, वैसे नक्षत्र बारह होते हैं-जैसे की-दो शतभिषा यावत् दो ज्येष्ठा । यहां यावत् शब्द का प्रयोग करने से इस प्रकार के नक्षत्र गृहीत होते हैं-(दो भरणीओ दो अदाओ दो अस्सेसाओ, दो साईओ दो जेट्ठाओ) अर्थात् दो शतभिषा, दो भरणी, दो आद्रो, दो अश्लेषा, दो स्वाती एवं दो ज्येष्ठा, इस प्रकार ये बारह नक्षत्र ऐसे होते हैं, कि जिन का सीमाविष्कंभ एक हजार पांच तथा सडसठिया तीस भाग होता है । अर्थात् १००५३० होता हैं, यहां पर भी अंकोत्पादन प्रक्रिया पूर्वप्रतिपादित युक्ति अनुसार समझ लेवें । इनके बारह नाम भी प्रत्येक नक्षत्रों के संपूर्ण अहोरात्र को सडसठ रूप भाग से खंड रूप क्षेत्र संबंधी साडे तेतीस भाग =३३३ चंद्र योग में योग्य होते हैं, तथा एक एक भाग में तीस भाग की कल्पना से तीस गुणक होता हैं, तथा साडि तेतिस गुण्य होता है ये गुण्य एवं गुणक का गुणाकार करने से (३३३)=९९०४३=९९०+१५=१००५ प्रथम स्थान में नवसो नव्वे होते हैं। ત્રીસ ભાગનું વિધ્વંભ પરિમાણ હોય છે, એવા નક્ષત્રો બાર હોય છે. જેમ કે-બે શતભિષા યાવત્ બે જયેષ્ઠા, અહીં યાવત્ શબ્દને પ્રયોગ કરવાથી આ પ્રમાણેના નક્ષત્રો ગ્રહણ કરાયા छ, (दो सयभिसया दो भरणीओ दो अदाओ, दो अस्सेसाओ दो साईओ दो जेटाओ) अर्थात् બે શતભિષા બે ભરણી, બે આદ્ર, બે અશ્લેષા, બે સ્વાતી, અને બે યેષ્ઠા, આ રીતે આ બાર નક્ષત્રો એવા હોય છે કે જેને સીમાવિષ્ઠભ એક હજાર પાંચ તથા સડસઠિયા ત્રીસ ભાગ હોય છે, અર્થાત્ ૧૦૦પ થાય છે, અહીંયાં પણ અંકેત્પાદન પ્રક્રિયા પૂર્વ પ્રતિપાદિત યુતિ અનુસાર સમજી લેવી. આના બાર નામો પણ દરેક નક્ષત્રોના સંપૂર્ણ અહેशत्रना सस8 ३५ भागथी ७३५ क्षेत्र समधी साडी तेत्रीस माग १५=33 1 यंद्र.
ગમાં એગ્ય હોય છે, તથા એક એક ભાગમાં ત્રીસ ભાગની કલ્પનાથી ત્રીસ ગુણક थाय छे. मा मुख्य मने गुणना शुरु४२ ४२वाथी (331)x=44०x१५=१००५ पहेला
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: