Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्राप्तिसूत्रे द्वे अनुराधे द्वे मूले द्वे पूर्वाषाढेति त्रिंशत् संख्यकानि नक्षत्राणि तादृशानि सन्ति येषां प्रत्येकस्य दशोत्तरे द्वे सहस्रे तथा च सप्तपष्टिभागानां त्रिंशद्गुणितानां तुल्यः सीमाविष्कम्भो भवति २०१० एतत् तुल्यं स्वभोग्यक्षेत्रस्य व्यासपरिमाणं भवतीत्यर्थः । अत्राङ्कोत्पादनप्रक्रिया यथा-एतानि त्रिंशत् संख्यकानि नक्षत्राणि समक्षेत्राणि पूर्व प्रतिपादितानि वर्तन्ते, अत एतेषां सप्तपष्टिखण्डीकृतस्य सम्पूर्णाहोरात्रगम्यस्य क्षेत्रस्य सत्काः परिपूर्णाः सप्तपष्टिभागाः प्रत्येकं चन्द्रयोगयोग्या भवन्ति एकैकस्मिंश्च विभागे त्रिंशद्भाग परिकल्पनायां सप्तषष्टे त्रिंशद् गुणको भवति, तेन सप्तपष्टिस्त्रिंशता गुण्यते-६७४३०= २०१० जाते दशोत्तरे द्वे सहस्र अत्रोक्तविष्कम्भपरिमाणे इति । तथा च-तत्थ जे ते णक्खत्ता जेसि णं तिणि सहस्सा पण्णरसुत्तरा सत्तद्विभाग तीसइ भागाणं सीमाविक्खंभो अश्विनी, दो कृत्तिका, दो मृगशीर्ष दो पुष्य, दो मघा, दो पूर्वाफाल्गुनी, दो हस्त, दो चित्रा, दो अनुराधा, दो मूल, एवं दो पूर्वाषाढा इस प्रकार ये तीस नक्षत्र ऐसे होते हैं जिनके प्रत्येक का दो हजार दस तथा सडसठिया तीस भाग परिमित सीमाविष्कंभ होता है। २०१०. अर्थात् इतने प्रमाणवाला स्वभोग्य क्षेत्र का व्यास परिमाण होता है। यहां पर अंकोत्पादन प्रक्रिया इस प्रकार से है, ये तीस नक्षत्र समक्षेत्रवाले हैं ऐसा पहले प्रतिपादित किया है, अतः इन सडसठ भागवाले सम्पूर्ण अहोरात्र परिमाणवाले क्षेत्र का परिपूर्ण सडसठ भाग प्रत्येक का चंद्र के साथ के योग वाले होते हैं। एक एक विभाग में तीस भाग की कल्पना करने से सडसठ को तीस से गुणा करना चाहिये अतः सडसठ को तीस से गुणा करे ६७-३०-२०१० गुणा करने से दो हजार दम सीमाविष्कंभ परिमाण होता है । (तत्थ जे ते णक्खत्ता जेसि णं तिणि सहस्सा पण्णरसुत्तरा सत्तद्विभाग तीसहभागाणं सीमाविक्ख भो બે અશ્વિની બે કૃત્તિકા, બે મૃગશીર્ષ બે પુષ્ય બે મઘા, બે પૂર્વાફાલ્ગની, બે હસ્ત, બે ચિત્રા, બે અનુરાધા, બે મૂળ અને બે પૂર્વાષાઢા. આ રીતે આ ત્રીસ નક્ષત્ર એવા હોય છે જે પ્રત્યેકના બે હજાર દસ તથા સડસંઠિયા ત્રીસ ભાગ જેટલે સીમાવિષ્ઠભ હોય છે, ૨૦૧૦ ૨૪ અર્થાત્ આટલા પ્રમાણુનું સ્વાગ્યક્ષેત્રનું વ્યાસ પરિમાણ થાય છે, અહીંયાં અંકે - ત્પાદક પ્રક્રિયા આ રીતે થાય છે. આ ત્રીસ નક્ષત્ર સમક્ષેત્રવાળા હોય છે. એ પ્રમાણે પહેલાં પ્રતિપાદન કરેલ છે. તેથી આ સડસઠ ભાગવાળા સંપૂર્ણ અહેરાત્ર પરિમાણવાળા ક્ષેત્રનો પુરેપુરે સડસઠ ભાગ દરેકને ચંદ્રની સાથેના વેગવાળ હોય છે. એક એક વિભાગમાં ત્રીસ ભાગની કલ્પના કરવાથી સડસઠને ત્રીસથી ગુણવા જોઈએ તેથી સડસઠને ત્રીસથી गुणाजार ४२३१७+3०=२०१० ॥रीत गुण।२४२वाथी मे २ स सीमा विधान परिभा थाय छे. (तत्थ जे ते णक्खत्ता जेसि णं तिणि सहस्सा पण्णरसुत्तरा
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: