Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रक्षप्तिसूत्रे
१५८
- सम्पूर्णाहोरात्रकालं यावत् चन्द्रेण सह निवसन्ति । तथा च कतराणि नक्षत्राणि यानि पञ्चचत्वाशिन्मुहूर्त्तान्- सार्दैकाहोरात्रकालं यावत् चन्द्रेण सह युञ्जन्ति-चन्द्रेण सह निवसन्ति यानि नक्षत्रानि अत्रोक्तकालं यावत् चन्द्रो भुनक्तीत्यर्थः । इत्येवं गौतमस्य प्रश्नं श्रुत्वा भगवानुत्तरयति - 'ता एएसि णं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जे णं णवमुहुत्ते सत्तावीसं च सत्तद्विभागे मुहुत्तस्स चंदेण सद्धिं जोये जोएंति, ते णं दो अभीयी' तावत् एतेषां षट्पञ्चाशन्नक्षत्राणां तत्र यानि तानि नक्षत्राणि यानि खलु नवमुहूर्त्तान सप्तविंशतिश्व सप्तषष्टिभागान् मुहूर्त्तस्य चन्द्रेण सार्द्ध योगं युञ्जन्ति तौ खलु द्वौ अभिजितौ । तावदिति पूर्ववत् एतानि खलु षट्पञ्चाशत् संख्यकानि नक्षत्राणि प्रतिपादितानि सन्ति, तेषां मध्ये द्वाभिति तथा भूतस्तः यो खलु नवमुहूर्त्तान् एकस्य च मुहूर्त्तस्य सप्तविंशतिः सप्तषष्टिभागान् - ९ यावत् चन्द्रेण सार्द्ध योगं युक्तः - चन्द्रेण सह निवसतः । एवं च 'तत्थ जेते णक्खत्ता जेणं पण्णरसमुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णं वारस तं जहादो समसया दो भरणी दो अदा दो अस्सेसा दो साई दो जेट्ठा' तत्र यानि तानि करता है ? तथा कतिसंख्यक एवं कौन से नाम वाले नक्षत्र ऐसे होते हैं कि जो पैतालीस मुहूर्त अर्थात् देव अहोरात्र काल पर्यन्त चंद्र के साथ योग करता है अर्थात् चन्द्र के साथ निवसित होते हैं ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवान् कहते हैं - ( ता एएसिणं छप्पण्णाए
क्खताणं तत्थ जे ते णक्खत्ता जे णं णवमुहुत्ते सत्तावीसं च सत्तनिभाए मुहुत्तस्स चंदे सद्धिं जोयं जोएंति तेणं दो अभीई) ये जो छप्पन नक्षत्र प्रति पादित किये हैं उनमें दो अभिजित नक्षत्र ऐसे हैं जो नवमुहूर्त एवं एक मुहूर्त का सहसठिया सताईसभाग ९२ पर्यन्त चंद्र के साथ योग प्राप्त करता है तथा (तत्थ जे ते णक्खत्ता जे णं पण्णरसमुहुत्ते चंदे सद्धिं जोयं जोएंति तेणं बारस तं जहा- दो सयभिसया दो भरणी दो अदा दो अस्सेसा दो साई दो પન્ત ચંદ્રની સાથે ચેોગ કરે છે? તથા કેટલા અને કયા નામવાળા નક્ષત્રા એવા હાય છે કે જેએ પિસ્તાલીસ મુહૂત અર્થાત્ દોઢ અહારાત્ર કાળ પર્યન્ત ચંદ્રની સાથે નિવાસ કરે છે? આ રીતે શ્રીગૌતમસ્વામીએ પૂછેલ પ્રશ્નને સાંભળીને તેને ઉત્તર આપતાં भगवान् श्री हे छे डे- (ता एएसिणं छप्पण्णाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जेणं णव मुहुते सत्तावीस च सनट्टिभाए मुहुतस्स चंद्रेण सद्धि जोयं जोति तेणं दो अभीई) જે આ છપ્પન નક્ષત્રા પ્રતિપાદિત કર્યાં છે, તેમાં એ અભિજીત્ નક્ષત્ર એવા છે કે જે નવમુહૂર્ત અને એક મુહૂતના સડસઠયા સત્યાવીસ ભાગ ૯૭ પન્ત ચદ્રની સાથે योग प्राप्त हुरे हे अर्थात् निवास पुरे छे, तथा (तत्थ जे ते णक्खत्ता जेणं पण्णरस मुहुत्ते चणद्धिं जोयं जोएंति तेणं बारस तं जहा- दो सबभिसया, दो भरणी, दो अदा दो अस्सेसा दो साई दो जेठ्ठा) नक्षत्राना स्व३५ निर्णय पुरस्सर लोग आज संग धी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨