Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
I
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६१ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् १६९ सन्तीत्यवसेयानीत्यर्थः । एवं च 'अस्थि णक्खत्ता जेसि णं सहस्सं पंचोत्तरं सत्तट्टिभाग तीस गागाणं सीमाविवखं भो' सन्ति नक्षत्राणि येषां खलु सहस्रं पच्चोत्तरं सप्तषष्टिभाग त्रिंशद् भागानां सीमाविष्कम्भः । येषां खलु नक्षत्राणां विष्कम्भमानं - क्षेत्र भोगव्यासपरिमाणं पच्चोत्तरं सहस्रं - १००५ तथा च सप्तषष्टिभागानां त्रिंशच्च अर्थात् येषां नक्षत्राणां क्षेत्र भोगव्यासपरिमाण १००५ एतत् तुल्यं भवति तादृशान्यपि नक्षत्राणि प्रतिपादितानि युक्त्या सिद्धानि च वर्त्तन्ते इत्यवसेयानि । 'अत्थि णक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तद्विभागती सहभागाणं सीमाविवखं भो' सन्ति नक्षत्राणि येषां खलु द्वे सहस्रे दशोत्तरे सप्तषष्टिभाग त्रिंशद्भागानां सीमाविष्कम्भः । तथा चैतादृशान्यपि नक्षत्राणि सन्ति येषां नक्षत्राणां भोगक्षेत्राविष्कम्भमानं खलु दशोत्तरे द्वे सहस्रपरिमिते - २०१० तथा च सप्तषष्टिभागानां त्रिंशत् - त्रिंशद् गुणितानां - अर्थात् येषां व्यासः २०१० एतत्तुल्यं भवति ताशान्यपि नक्षत्राणि सन्तीत्यवसेयानि । 'अत्थि णक्खत्ता जेसि णं तिसहस्सं पंचदमुत्तरं जिन नक्षत्रों के भोग क्षेत्र विक्खम्भमान ६३० इतना प्रमाण होता है ऐसे भी नक्षत्र होते हैं । तथा (अस्थि णक्खन्ता जेसि णं सहस्सं पंचोत्तरं सत्ताभागं तीसहभागाणं सीमाविक्खंभो ) जिन नक्षत्रों का विष्कम्भ माने क्षेत्र भोग व्यास का मान एक हजार पांच ९००५ तथा सडसठिया तीस भाग इतना प्रमाण का होता है, अर्थात् जिन नक्षत्रों के क्षेत्र भोग व्यास का परिमाण १००५ इतने प्रमाण का होता है ऐसे भी नक्षत्र प्रतिपादित किये हैं तथा युक्ति से सिद्ध किये हैं । (अस्थि णक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तट्ठिभाग तीसइभागाणं सीमाविक्खंभो ) ऐसे भी नक्षत्र होते हैं कि जिन नक्षत्रों का भोग क्षेत्र विष्कंभ मन दो हजार दस २०१० दो हजार दस तथा सडसठिया तीस भाग परिमित होता है अर्थात् जिन का व्यास २०१० इतना होता है ऐसे भी नक्षत्र होते हैं । तथा (अस्थि णक्खत्ता जेसिणं तिसहક્ષેત્ર વિષ્ણુભમાન ૬૩૦= આટલા પ્રમાણુનું હાય છે. એવા પણુ નક્ષત્રો હાય છે. તથા (अत्थि णक्खत्ता जेसि णं सहरसं पंचोत्तरं सत्तद्विभागं तोसइभागाणं सीमाविक्ख भो) જે નક્ષત્રોના સીમાવિષ્ટ ભએટલે કે ક્ષેત્રભાગભ્યાસમાન એક હજાર પાંચ ૧૦૦૫ તથા સડસડિયા ત્રીસ ભાગ ૩ આટલા પ્રમાણુનું હાય છે અર્થાત્ જે નક્ષત્રોના ક્ષેત્રભેગ વ્યાસનું પરિમાણ ૧૦૦૫ આટલા પ્રમાણુનું હાય છે એવા પણુ નક્ષત્રો પ્રતિપાદિત रेला छे, तथा युक्तिथी सिद्ध पुरेस छे (अत्थि णक्खता जेसि णं दो सहरसा दसुत्तरा सत्तट्ठिभागती सहभागाणं सीमाविक्खमों) सेवा पशु नक्षत्रो होय छे, हे ने नक्षत्रोना ભાગક્ષેત્ર વિશ્વ ભનુ માન બે હજાર દસ ૨૦૧૦ તથા સડસડયા ત્રીસ ભાગ જેટલુ હાય છે, અર્થાત્ જેનું બ્યાસમાન ૨૦૧૦ ૩, આટલા પ્રમાણનું હાય એવા પણુ નક્ષત્રો होय छे. तथा (अत्थि णक्खन्ता जेसि णं तिसहस्सं पंचदसुत्तरं सत्त विभागती सहभागाणं
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨