Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७०
सूर्यप्रज्ञप्तिसूत्रे सत्तट्ठिभागतीसइभागाणं सीमाविक्खंम्भो' सन्ति नक्षत्राणि येषां खलु त्रीणि सहस्राणि पश्चदशोत्तराणि सप्तषष्टिभागत्रिंशदभागानां सीमाविष्कम्भः। षट् पश्चाशनक्षत्राणां मध्ये एतादृशान्यपि नक्षत्राणि सन्ति येषां खलु व्यासमानं-भोगक्षेत्रविष्कम्भमानं तावत् पञ्चदशोत्तराणि त्रीणि सहस्रमितानि-३०१५ तथा च सप्तषष्टिभागानां त्रिंशद्-त्रिंशद्गुणितानां सप्तषष्टिभागानामित्यर्थः । अर्थात् येषां नक्षत्राणां भोगक्षेत्रविष्कम्भपरिमाणं खलु ३०१५ एतत्तुल्यं भवति तादृशान्यपि नक्षत्राणि वर्तन्त इत्यवसेयानीति । अथ कथाोतावत् परिमाणं व्यासमान भगवता प्रतिपादितं भवेदिति जिज्ञासानिवृत्त्यर्थमुच्यते-इह भरतक्षेत्रे अष्टाविंशत्या नक्षत्रै स्वस्वगत्या स्वस्वकालपरिमाणेन च क्रमशो यावत् क्षेत्र अनुमानगम्येन ज्ञानचक्षुषा वा व्याप्यमानं क्षेत्र सम्भाव्यते तावत्तुल्य क्षेत्रमेकमद्धमण्डलमुपकल्पते, यतोहि कस्यापि क्षेत्रस्य पृष्ठभागमात्रमेवावलोकयितुं शक्यते, अतएव एतावत् प्रमाणमेव द्वितीयमर्द्धमण्डलं भवेदिति बुद्धया परिकल्प्य द्विगुणितमर्द्धमण्डलं परिपूर्णमर्द्धमण्डलं भवेदिति बुद्धौ निधाय द्विगुणितमर्द्धमण्डलमेव सम्पूर्ण मण्डलं परिकल्पितं वर्तते । स्सं पंचदसुत्तरं सत्तट्ठिभाग तीसहभागाणं सीमाविक्खंभो) छप्पन नक्षत्रों में ऐसे भी नक्षत्र होते हैं जिनका भोगक्षेत्र विष्कंभमान तीन हजार पंद्रह ३०१५ तथा सडसठिया तीस भाग अर्थात् जिन नक्षत्रों का भोग क्षेत्र विष्कंभ परिमाण ३०१५ इतना प्रमाणवाला होता है ऐसे भी नक्षत्र होते हैं। ___ अब इस प्रकार का परिमाण का व्यासमान भगवानने प्रतिपादित किया है? इस जिज्ञासा के निवृत्ति के लिये कहते हैं-इस भरतक्षेत्र में अपनी अपनी गति से अपने अपने काल परिमाण से क्रमशः जितना क्षेत्र अनुमान गम्य अथवा ज्ञानचक्षु से व्याप्यमान क्षेत्र की संभावना करे उनता क्षेत्र का एक अर्ध मंडल की कल्पना करे, कारण की कोई भी क्षेत्र का पृष्ठभाग मात्र ही देखने में शक्य होता है, अतएव इतना प्रमाण से दूसरा अर्ध मंडल होता है, इस प्रकार बुद्धि में विचार करके दुगुना अर्धमंडल को ही संपूर्ण से कल्पित सीमाविक्खंभो) ७५न नक्षत्रोमा सेवा पण नक्षत्री छ, रमानुसार क्षेत्र विमान ત્રણ હજારને પંદર ૩૦૧૫ તથા સડસયિા ત્રીસ ભાગ ૭ અર્થાત્ જે નક્ષત્રોનું ભેગ ક્ષેત્ર વિખંભમાન ૩૦૧૫રે આટલા પ્રમાણુવાળું હોય એવા પણ નક્ષત્રો હોય છે.
હવે આ પ્રકારના પરિમાણુનું વ્યાસમાન શ્રીભગવાને પ્રતિપાદિત કરેલ છે? આ પ્રકારની જીજ્ઞાસાના શમન માટે કહે છે. આ ભરત ક્ષેત્રમાં પોતપોતાની ગતિથી પિતા પિતાના કાળ પરિમાણુથી ક્રમશઃ જેટલું ક્ષેત્ર અનુમાનગમ્ય અથવા જ્ઞાન ચક્ષુથી વ્યાપ્ય માન ક્ષેત્રની સંભાવના કરે એટલા ક્ષેત્રના એક અર્ધ મંડળની કલપના કરવી, કારણ કે કેઈપણ ક્ષેત્રને પાછળ ભાગ માત્રજ દેખવામાં શકય હોય છે. તેથી જ આટલા પ્રમાણથી બીજું અર્ધ મંડળ થાય છે. આ રીતે બુદ્ધિમાં વિચાર કરીને બમણું અ મંડળને જ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2