Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७२
सूर्यप्रज्ञप्तिसूत्रे यावत्प्रमाणं क्षेत्रमधिगम्यते तावत् प्रमाण क्षेत्रं तावत्कालपर्यन्तं तानि नक्षत्राणि चन्द्रमसा सह योग यान्ति-योगं युञ्जन्ति तानि खलु समक्षेत्राणि कथ्यन्ते । तानि च समक्षेत्रनक्षत्राणि पश्चदशसंख्यकानि पूर्व प्रतिपादितानि सन्ति, तद्यथा-श्रवणो धनिष्ठा पूर्वाभाद्रपदा रेवती अश्विनी कृत्तिका मृगशिरा पुष्यो मघा पूर्वाफाल्गुनी हस्तचित्रा अनुराधा मूलं पूर्वापाढा चेति । तथा च यानि नक्षत्राणि सम्पूर्णाहोरात्रप्रमितस्य कालस्य क्षेत्रस्य चाभाग प्रमितस्य चाद्धे चन्द्रमसा सह योगमधिगच्छन्ति, तेषां नक्षत्राणां तानि भुक्तक्षेत्राणि आर्द्धक्षेत्राणि कथ्यन्ते । तानि च षटूसंख्यकानि वत्तन्ते, तद्यथा-शतभिषा भरणी आर्दा अश्लेषा स्वाती ज्येष्ठा चेति षट्नक्षत्राणि अर्द्धक्षेत्राणि प्रोच्यन्ते । तथा द्वयर्द्धक्षेत्राण्यपि नक्षत्राणि सन्ति, द्वितीयमर्द्ध यस्य यस्मिन् वा तत् द्वयर्द्ध-सार्द्धमित्यर्थः । द्वय मर्दाधिकं प्रोक्तंअर्द्ध क्षेत्रवाले (२) तथा व्य क्षेत्र वाले (३) उनमें जिस किसी नक्षत्र से एक अहोरात्र व्याप्तकाल परिमाण से जितने प्रमाणवाला क्षेत्र होता है, उतने प्रमाणवाले क्षेत्र में उतने कालपर्यन्त वे नक्षत्र चन्द्र के साथ योग करते हैं वे नक्षत्र समक्षेत्रवाले कहे जाते हैं । इस प्रकार के समक्षेत्रवाले नक्षत्र पंद्रह पहले प्रतिपादित किये हैं, जो इस प्रकार है-श्रवण, धनिष्ठा, पूर्वाभाद्रपदा रेवती, अश्विनी कृत्तिका, मृगशिरा, पुष्य मघा, पूर्वाफाल्गुनी, हस्त, चित्रा, अनुराधा, मूल एवं पूर्वाषाढा, तथा जो नक्षत्र संपूर्ण अहोरात्र प्रमित काल क्षेत्रका अर्धभाग प्रमाण का आधा भाग चंद्र के साथ योग करता हैं, उन नक्षत्रों का वे मुक्त किये क्षेत्र अर्धक्षेत्र कहे जाते हैं । ऐसे नक्षत्र छह होते हैंजो इस प्रकार से हैं-शतभिषा, भरणी, आर्द्रा, आश्लेषा, स्वाती एवं ज्येष्ठा, ये छह नक्षत्र अर्ध क्षेत्रवाले कहे जाते हैं, तथा द्वयर्धक्षेत्रवाले भी नक्षत्र होते हैं, दूसरा का आधा जिस में हो वह व्यर्ध अर्थात् डेढ । यध माने देढ रात्र(૨) તથા દ્વધ ક્ષેત્રવાળા (૩) તેમાં જે કંઈ નક્ષત્રથી એક અહોરાત્ર વ્યાપ્તકાળ પરિમાણુથી જેટલા પ્રમાણનું ક્ષેત્ર થાય છે, એટલા પ્રમાણવાળા ક્ષેત્રમાં એટલા કાળ પર્યત એ નક્ષત્રની સાથે યોગ કરે છે. એ નક્ષત્ર સમક્ષેત્રવાળા કહેવાય છે, આ પ્રકારના સમક્ષેત્રવાળા નક્ષત્રો પંદર હોય છે. તેમ પહેલાં પ્રતિપાદન કરેલ છે. તેના નામ આ प्रभाये छ. श्रवणु, घनिष्ठत, पूर्वाभाद्रपा, रेवती, अश्विनी, कृत्ति, भृगशिरा, पुण्य, मघा, પૂવફલ્થની, હસ્ત, ચિત્રા, અનુરાધા, મૂલ, અને પૂર્વાષાઢા તથા જે નક્ષત્ર સંપૂર્ણ અહોરાત્ર જેટલા કાળ પર્યત ક્ષેત્રના અર્ધા ભાગ પ્રમાણુના અર્ધા ભાગ જેટલામાં ચંદ્રની સાથે રોગ કરે છે. એ નક્ષત્રે એ મુક્ત કરેલ ક્ષેત્ર અર્થક્ષેત્ર કહેવાય છે. એવા નક્ષત્ર છ છે, તેને નામ આ પ્રમાણે છે-શતભિષા, ભરણી, આદ્ર, અલેષા, સ્વાતી અને જયેષ્ઠા, આ છે નક્ષત્ર અર્ધક્ષેત્રવાળા કહેવાય છે. તથા કયર્ધ ક્ષેત્રવાળા પણ નક્ષત્ર હોય છે, બીજાને અર્ધભાગ જેમાં હોય તે દ્રયર્ધ અર્થાત્ દોઢ દ્વયધું એટલે દોઢ અહોરાત્ર વ્યાપ્ત કાળ
श्री सुर्यप्रति सूत्र : २