Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० ६१ दशमप्राभृतस्य द्वाविशतितम प्राभृतप्राभृतम् १७३ सार्दैकमहोरात्रव्याप्तकालं-अ धिकमोरात्रक्षेत्रप्रमितं यावत् चन्द्रयोगयोग्य क्षेत्रं येषां तानि द्वर्द्धक्षेत्राणि प्रतिपाद्यन्ते, तानि च षट्संख्यकानि सन्ति, तद्यथा-उत्तराभाद्रपदा उत्तराफाल्गुनी उत्तराषाढा रोहिणी पुतर्वसु विशाखा चेति षट्नक्षत्राणि प्रतिपादितानि सन्ति । अत्र च सीमापरिमाण चिन्तायाम् अहोरात्रः खलु सप्तषष्टया विभज्यते, तत्र समक्षेत्राणां क्षेत्रं प्रत्येकं सप्तषष्टिभागाः परिकल्पन्ते । अर्द्धक्षेत्राणां च त्रयस्त्रिंशत् अर्द्ध च-३३२६. एतत् तुल्यो गुणको भवति । द्वयर्द्धक्षेत्राणां च +26°३५=१००= शतमेकमबै चेति गुणको भवेत् । अभिजिन्नक्षत्रस्य च एकविंशतिः सप्तपष्टिभागः-२१ एतत्तुल्यो गुणको भवति । अथ च समक्षेत्राणि नक्षत्राणि खलु पश्चदशसंख्यकानि सन्तीत्युक्तं प्राक तेन पञ्चदशतुल्यो गुण्यो सप्तषष्टया गुण्यते-६७४१५=१००५ जातं पश्चोत्तरं सहस्रं । ततवार्द्धक्षेत्राणि नक्षत्राणि षट् संख्यकानि वर्तन्ते, तेन सा स्त्रयस्त्रिंशत् पइ भिर्गुण्यते व्याप्तकाल, अर्थात् देढ अहोरात्र क्षेत्रप्रमित काल चंद्रयोगयोग्य क्षेत्र जिनका वे व्यर्द्धक्षेत्रब्यापी नक्षत्र कहे जाते हैं। ऐसे नक्षत्र छह कहे हैं-जो इस प्रकार से हैं-उत्तराभाद्रपदा, उत्तराफाल्गुनी, उत्तराषाढा, रोहिणी, पुनर्वसु एवं विशाखा, ये छह नक्षत्र वन्धर्ध क्षेत्रव्यापि प्रतिपादित किये हैं।
इस सीमा परिमाण विचारणा में अहोरात्र सड़सठ से विभाजित किये जाते हैं, उनमें समक्षेत्रवाले प्रत्येक का क्षेत्र सरसठ भाग कल्पित किया है, अर्द्धक्षेत्रवाले का साडितेतीस ३३३% इतना प्रमाण होता है । तथा द्वथर्ध क्षेत्रवाले का +5=३+५-२०११००६ इस प्रकार एक सो एवं आधा होता है, अभिजित् नक्षत्रका इकीस तथा सडसठिया एक भाग २१६ इतना प्रमाण का क्षेत्र होता है, समक्षेत्रवाले नक्षत्र पंद्रह संख्यात्मक हैं, ऐसा पहले कहा है अतः पंद्रह से सडसठ को गुणाकरे ६७+१५%१००५ एक हजार पांच होते हैं, तत्पश्चात् अर्ध क्षेत्रवाले नक्षत्र जो छह है उनसे साडेतेतीसको અર્થાત દેઢ અહોરાત્ર ક્ષેત્ર પ્રમિત કાળ ચંદ્રગ એગ્ય ક્ષેત્ર જેનું હોય તે દ્વધ ક્ષેત્ર વાળા કહેવાય છે. એવા નક્ષત્ર પણ છ છે જે આ પ્રમાણે છે.–ઉત્તરાભાદ્રપદા ઉત્તરાફાળુની, ઉત્તરાષાઢા, રહિણી, પુનર્વસુ અને વિશાખા, આ છે નક્ષત્ર દ્વાયર્ધક્ષેત્ર વ્યાવી પ્રતિપાદિત કરેલ છે.
આ સીમા પરિમાણુ વિચારણામાં અહોરાત્રને સડસઠથી ભાગ કરવામાં આવે છે. તેમાં સમક્ષેત્રવાળા દરેકનું ક્ષેત્ર સડસઠ ભાગ જેટલું કલ્પિત કરેલ છે. અર્ધક્ષેત્રવાળાના साहित्रीस 331 मारयु प्रमाणु थाय छ तथा द्वय क्षेत्रानु +१="४४६७ રૂ=૧૦૦ આ રીતે એકસો અને અધે થાય છે, અભિજીત નક્ષત્રના એકવીસ તથા સડસઠયા એક ભાગ ૨૧૨g આટલા પ્રમાણનું ક્ષેત્ર હોય છે. સમક્ષેત્રવાળા નક્ષત્રે પંદર છે, તેમ પહેલાં કહ્યું છે, તેથી સડસડને પંદરથી ગુણે ૬૭+૧૫=૧૦૦૫ એક હજારને
श्री सुर्यप्रति सूत्र : २