Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६०
सूर्यप्रशप्तिसूत्रे त्रिंशन्नक्षत्राणि त्रिंशन्मुहर्तान्-अहोरात्र व्याप्तकालं यावत् चन्द्रेण सह योगं युचन्ति-निव. सन्तीत्यर्थः तथा च-तत्थ जेते णक्खत्ता जे णं पमयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति, ते णं बारस तं जहा-दो उत्तरापोवया दो रोहिणी दो पुणव्वम् दो उत्तराफगाणी दो विसाहा दो उत्तरासाढा' तत्र यानि तानि नक्षत्राणि यानि खलु पञ्चचत्वारिंशन्मुहान् चन्द्रेण सार्द्ध योगं युञ्जन्ति, तानि खलु द्वादश, तद्यथा- द्वे उत्तरापौष्ठपदे द्वे रोहिण्यौ द्वौ पुनर्वसू द्वे उत्तराफाल्गुन्यौ द्वे विशाखे द्वे उत्तराषाढे । तत्रनक्षत्रभोगविचारे अत्रोतानि द्वादश नक्षत्राणि खल्बिति वाक्यालङ्कारे पञ्चचत्वारिं शन्मुहान् साकाहोरात्रव्याप्तकालं यावत् चन्द्रेण सह निवसन्तीत्यर्थः। अहो ! पूर्व तु सर्वत्र अष्टाविंशतिरेव नक्षत्राणि प्रतिपादितानि वर्तन्ते, तर्हि सम्प्रति षट्पञ्चाशन्नक्षत्राणि कुतः समायातानीति शंका परिहारमुच्यते-इह खलु भरतक्षेत्रे प्रतिदिवसदो मूल दो पूर्वाषाढा। ये प्रतिपादित तीस नक्षत्र तीस मुहूर्त अर्थात् एक अहोरात्र व्याप्त काल पर्यन्त चन्द्र के साथ योग करते हैं यानि निवास करते हैं। तथा (तत्थ जे ते णक्खसा जे णं पणयालीसं मुहत्ते चंदेण सद्धिं जोयं जोएंति, ते णं बारस तं जहा-दो उत्तरापोट्टवया दो रोहिणी दो पुणव्वसू दो उत्तराफग्गुणी दो विसाहा दो उत्तरासाढा) यहां पर जो नक्षत्र पैंतालीस मुहूर्त पर्यन्त चन्द्र के साथ योग करते हैं वे नक्षत्र बारह हैं उनके नाम इस प्रकार से हैं-दो उत्तराप्रौष्ठपदा, दो रोहिणी दो पुनर्वसू दो उत्तराफल्गुनी दो विशाखा दो उत्तराषाढा । नक्षत्र के चन्द्र योग काल की विचारणा में ये पूर्वोक्त बारह नक्षत्र पैतालीस मुहूर्त अर्थात् देढ अहोरात्र पर्यन्त यावत् चन्द्र के साथ निवास करते हैं।
शंका-पहले सर्वत्र अठाईस नक्षत्रों का प्रतिपादन किया है, तो अब यहां पर छप्पन नक्षत्र किस प्रकार कहा है ? નક્ષત્રો ત્રીસ મૂહૂર્ત અર્થાત્ એક સંપૂર્ણ અહોરાત્ર વ્યાપ્ત કાળ પર્યત ચંદ્રની સાથે यो ४२ छ. भेटवे निवास ४२ छ. तथा (तत्थ जे ते णखत्ता जेण पणयालीसं मुहत्ते देण सद्धि जोयं जोएंति तेणं बारस तं जहा-दो उत्तरापोटुवया दो रोहिणी, दो पुणब्वसू दो उत्तराफग्गुणी दो विसाहा दो उत्तरासाढा) २मडीया नक्षत्री पिस्तीस मुहूत પતિ ચંદ્રની સાથે વેગ કરે છે. એવા નક્ષત્ર બાર છે તેના નામે આ પ્રમાણે છે. બે ઉત્તરષ્ઠપદા, બે રોહિણી, બે પુનર્વસૂ બે ઉત્તરાફાલ્ગની બે વિશાખા બે ઉત્તરાષાઢા નક્ષત્રોના ચંદ્રગ કાળની વિચારણામાં આ પૂર્વોક્ત બાર નક્ષત્રો પિસ્તાલીસ મુહુર્ત પર્યન્ત અર્થાત્ છે દોઢ અહોરાત્ર પર્યન્ત યાવત્ ચંદ્રની સાથે નિવાસ કરે છે.
શકા=પહેલાં બધે અઠયાવીસ નક્ષત્ર હોવાનું પ્રતિપાદન કરેલ છે. તે હવે અહીં છપ્પન નક્ષત્રો શી રીતે કહ્યા છે? સમાધાન આ ભરત ક્ષેત્રમાં પ્રત્યેક દિવસે અઠયાવીસ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2