Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशमिप्रकाशिका टीका सू० ६० दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम्
१५९
नक्षत्राणि यानि खलु पञ्चदशमुहूर्त्तान् चन्द्रेण सार्द्धं योगं युञ्जन्ति, तानि द्वादश तद्यथा-द्वे शतभिषे भरण्यौ द्वे आर्द्रे द्वे आश्लेषे द्वे स्वात्यौ द्वे ज्येष्ठे । तत्र - नक्षत्र स्वरूपनिर्णयपुरस्सर भोगविषयविचारे द्वे शतभिषे द्वे भरण्यौ द्वे आर्द्रे द्वे आश्लेषे द्वे स्वात्यौ द्वे ज्येष्ठे चेति द्वादश नक्षत्राणि पञ्चदशमुहूर्त्तान्- अर्द्धमहोरात्रकालं यावत् चन्द्रेण सह योगं युञ्जन्तिएभिर्नक्षत्र: ः सह तावन्तं कालपर्यन्तं चन्द्रो निवसतीत्यर्थः । एवं च - ' तत्थ जेणं तीसति मुहुत्ते चंदे सद्धिं जोयं जोएंति तेणं तीसं, तं जहा - दो सवा दो घणिट्ठा दो पुव्वाHear दो रेवई दो अस्सिणी दो कत्तिया दो संठाणा दो पुस्सा दो महा दो पुव्वाफग्गुणी दो हत्था दो चित्ता दो अणुराहा दो मूला दो पुव्वासाठा' तत्र यानि खलु त्रिंशन्मुहूर्त्तान् चन्द्रेण सार्द्धं योगं युञ्जन्ति, तानि खलु त्रिंशत् तद्यथा - द्वौ श्रवणो द्वे धणिष्ठे
पूर्वाभाद्रपदे द्वे रेवत्यौ द्वे अश्विन्यौ द्वे कृत्तिके द्वौ मृगशीर्षौ द्वे पुष्पौ - द्वे मधे द्वे पूर्वाफाल्गुन्यौ द्वौ हस्तौ द्वे चित्रे द्वे अनुराधे द्वे मूले द्वे पूर्वाषाढा । तथा चात्र प्रतिपादितानि जेट्ठा) नक्षत्रों के स्वरूप निर्णय पुरस्सर भोगकाल विषयक विचारणा में दो शतभिषा, दो भरणी दो आर्द्रा, दो अश्लेषा. दो स्वाती तथा दो ज्येष्ठा इस प्रकार बारह नक्षत्र पंद्रहमुहूर्त अर्थात् अर्ध अहोरात्र कालपर्यन्त चंद्र के साथ योग करते हैं अर्थात् इन नक्षत्रों के साथ उतने कालपर्यन्त चंद्र निवास करता है । तथा (तत्थ जेणं तीसति मुहुसे चंदेण सद्धिं जोयं जोएंति तेणं तीस, तं जहा- दो सवणा दो धणिट्ठा, दो पुव्वाभद्दवया दो रेवई दो अस्सिणी दो कतिया, दो संठाणा दो पुस्सा, दो महा दो पुव्वाफरगुणी दो हत्था, दो चित्ता दो अणुराहा दो मूला दो पुन्वासाढा) जो नक्षत्र तीस मुहूर्त पर्यन्त चंद्र के साथ योग करते हैं वे तीस नक्षत्र है जिनका नाम इस प्रकार से है- दो श्रवण, दो धनिष्ठा दो पूर्वाभाद्रपदा दो रेवती, दो अश्विनी दो कृतिका दो मृगशीर्ष दो पुष्य दो मघा, दो पूर्वाफल्गुनी दो हस्त दो चित्रा, दो अनुराधा, વિચારણામાં એ શતભિષા, મે ભરણી, એ આર્દ્રા એ અશ્લેષા, એ સ્વાતી, તથા બે જ્યેષ્ઠા આ રીતે આ ખાર નક્ષત્રા પદર મુહૂત અર્થાત્ અ અહેારાત્ર કાળ પર્યન્ત ચ'દ્રની સાથે ચૈત્ર કરે છે. અર્થાત્ આ નક્ષત્રોની સાથે એટલા કાળ પન્ત ચંદ્ર નિવાસ १२ छे. तथा (तत्थ जेणं तीसति मुहुत्ते चंद्रेण सद्धि जोयं जोएंति तेणं तीसं तं जहा- दो सवणा, दो घणि दो पुत्रात्रया दो रेवs दो अस्सिणी, दो कत्तिया, दो संठाणा, दो पुस्सा दो महा दो पुत्राफग्गुणी दो हत्था दो चिता दो अणुराहा दो मूला दो पुत्रवासाढा) જે નક્ષત્ર ત્રીસ મુહૂત પન્ત ચદ્રની સાથે યાગ કરે છે એવા ત્રીસ નક્ષત્રો છે. તેના मे श्रवणु, मे धनिष्ठा, मे पूर्वालाद्र्यहा, मे रेवती, मे भृगशीर्ष, मे पुष्य, मे भधा, में पूर्वाशब्गुनी, मे हस्त, મૂળ, અને એ પૂર્વાષાઢા આ પ્રતિપાદન કરેલ ત્રીસ
નામ या प्रमाणे छे. अश्विनी, में वृत्ति, मे એ ચિત્રા, બે અનુરાધા, એ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨