Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१६२
सूर्यप्रज्ञप्तिसूत्रे
वर्त्तते, तद्वदेवात्रापि परिभावनीयं, किमत्र ग्रन्थगौरवेणेति । एवग्रेऽपि यथा - 'अस्थि गक्खत्ता जे छ अहोरते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति अस्थि गक्खत्ता जेणं वीसं अहोरते तिणि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति' सन्ति नक्षत्राणि यानि खलु षट् अहोरात्रान् एकविंशतिश्च मुहर्त्तान् सूर्येण सार्द्धं योगं युञ्जन्ति । तथा सन्ति नक्षत्राणि यानि खलु विंशतिरहोरात्रान् श्रींच मुहर्त्तान् सूर्येण सार्द्धं योगं युञ्जन्ति । अत्रापि पूर्ववदेव भावना परिभावनीया किमत्र पिष्टपेषणेनेति । अथैषामेव विषये पुनगौतमः पृच्छति - 'एएसि णं छप्पण्णा गणवत्ताणं कयरे णक्खना जे णं तं चैव उच्चारेयब्वं' एतेषां षट्पञ्चाशत् नक्षत्राणां कतराणि नक्षत्राणि यानि खलु तच्चैव उच्चारयितव्यानि । एतेषां - पूर्वप्रतिपादितानां पद् पश्चात् संख्यकनक्षत्राणां मध्ये कतराणि - कति संख्यकानि किं नामधेयानि च नक्षत्राणि सन्ति यानि खलु तच्चैव तथैव नामग्रहणमात्रेणैव उच्चारयितव्यानि प्राभृतप्राभृत में गणित पद्धति से स्पष्ट प्रतिपादित किया है उसी प्रकार यहां पर भी भावित कर लेवें, ग्रन्थविस्तारभय एवं पिष्टपेषण होने की संभावना से यहां पर उसको पुनः नहीं कहते हैं । इसी प्रकार आगे भी समझ लेवें । (अत्थि णक्खत्ता जेणं छ अहोरते एकवीस च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि क्वत्ता जेणं वीस अहोरते तिष्णि य मुहुत्ते सरेण सद्धिं जोयं जोति) ऐसे भी नक्षत्र होते हैं कि जो छ अहोरात्र एवं इक्कीस मुहूर्त पर्यन्त सूर्य के साथ योग करते हैं तथा ऐसे भी नक्षत्र होते हैं जो वीस अहोरात्र एवं तीन मुहूर्त पर्यन्त सूर्य के साथ योग करते हैं। यहां पर भी पूर्व के जैसी गणितप्रक्रिया की भावना समझ लेवें ।
श्रीगौतमस्वामी पुनः पूछते हैं - (एएसि णं छप्पण्णाए णक्खत्ताणं कयरे क्वत्ता जे णं तं चैव उच्चारयन्वं) ये छप्पन नक्षत्रों में कितने नक्षत्र तथा कौनसे नामवाले नक्षत्र ऐसे हैं कि जिन का नाम लेने मात्र से उनका अहो - પ્રાકૃતમાં ગણિત પ્રક્રિયાથી તે વિષય સ્પષ્ટ રીતે પ્રતિપાદન કરેલ છે. એજ પ્રમાણે અહી પણ ભાવિત કરી લેવું. ગ્રન્થગૌરવ ભયથી અને પિષ્ટપેષણ થવાની સંભાવનાથી તેને અહી ३री आता नथी. साथ प्रमाणे भागण या सम सेवु. ( अस्थि णक्खता से छ अहोरते एकवीस च मुहुत्ते सूरेण सद्धिं जोय जोएति, अस्थि पक्खत्ता जेणं वीस अहोर तिष्णिय मुहुत्ते सूरेण सद्धि जोयं जोएंति) डेटलाई सेवा पशु नक्षत्रो होय छे,
જે છ અહેશત્ર અને એકવીસ મુહૂત પન્ત સૂર્યની સાથે યાગ કરે છે. તથા કેટલાક નક્ષત્રો એવા પણ હાય છે. કે જેએ વીસ અહારાત્ર અને ત્રણ મુહૂર્ત પન્ત સૂર્યની સાથે યાગ કરે છે. અહી પણ પહેલાંની જેમ ગણિત પ્રક્રિયાની ભાવના સમજી सेवी श्रीगौतमस्वाभी इरीधी पूछे छे से - (एएसिणं छप्पण्णाए णक्खत्ताणं कपरे णक्खता जेण तं चेव उच्चारे यव्वं ) मा છપ્પન નક્ષત્રોમાં કેટલા નક્ષત્રો તથા કયા નામવાળા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨