Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६० दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् १६१ मष्टाविंशतिरेव नक्षत्राणि चारं चरन्ति । अस्मिन्नेव ग्रन्थे अस्यैव दशमस्य प्राभृतस्य द्वितीये प्राभृतप्राभृते पूर्वम् अष्टाविंशते नक्षत्राणां चन्द्रमसा सूर्येण च सह योगपरिमाणं विस्तरतः परिभावितं चिन्तितं च । सम्प्रति पुनः सकलमेव जम्बूद्वीपमधिकृत्य नक्षत्राणि कथितानि अतएव तानि च सर्वाणि सर्वसंख्यया नक्षत्रकालपरिमाणमुक्त्वा सम्प्रति अहोरात्रमुहूर्त्तकालपरिमाणमाह-'ता एएसि गं छप्पण्णाए णक्खत्ताणं अस्थि णक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति' तावत् एतेषां षट् पञ्चाशन्नक्षत्राणां सन्ति नक्षत्राणि यानि खल चतुर अहोरात्रान् षट् च मुहूर्तान् सूर्येण सार्द्ध योगं युञ्जन्ति । तावदिति प्राग्वत् एतेषां--पूर्वतः प्रतिपादितानां षट्पञ्चाशत् संख्यकनक्षत्राणां मध्ये एतादृशान्यपि नक्षत्राणि सन्ति यानि खलु स्वस्वचारभोगक्रमे चतुर अहोरात्रान् पटू च मुहूर्तान् सूर्यण सह योगं युनन्ति-तावत् कालपर्यन्तं सूर्येण साद्धं निवसन्तीत्यर्थः । कथमेतावान् भोगकालो भवतीति सर्वमस्यैव दशमप्राभृतस्य द्वितीयप्राभृतप्राभृते गणितप्रक्रियया विशदं परिभावितं
समाधान-इस भरतक्षेत्र में प्रति दिवस अठाईस नक्षत्र ही गति करते हैं, इसी ग्रन्थ में दसवें प्राभूत के दूसरे प्राभृतप्राभृत में अठाईस नक्षत्र का सूर्य चन्द्र के साथ योग की विचारणा विस्तृत रूप से की है, इस समय संपूर्ण जम्बूद्वीप को अधिकृत करके नक्षत्रों का कथन करते हैं अतएव उन सब का सर्वसंख्या से नक्षत्र काल परिमाण को कहकर अब अहोरात्र मुहर्त का काल परिमाण कहते हैं-(ता एएसि णं छप्पण्णाए णवत्ताणं अस्थि णक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति) ये पूर्वप्रतिपादित ५६ छप्पन नक्षत्रों में ऐसे भी नक्षत्र होते हैं जो स्व संचार भोग क्रम में चार अहोरात्र एवं छ मुहूर्त पर्यन्त सूर्य के साथ योग करते हैं अर्थात् इतने काल पर्यन्त सूर्य के साथ योग करते हैं माने निवास करते हैं। इतना भोगकाल किस प्रकार होता हैं ? सो जानने के लिये इस दसवें प्राभृत के दूसरे નક્ષત્રોજ ગતિ કરે છે, આજ પ્રસ્થમાં દસમા પ્રાભૃતના બીજા પ્રાભૃતપ્રાકૃતમાં અઠયાવીસ નક્ષત્રોની સૂર્ય ચંદ્રની સાથેના વેગની વિચારણા વિસ્તાર પૂર્વક કરવામાં આવેલ છે. આ કથનમાં સંપૂર્ણ જંબુદ્વીપને અધિકૃત કરીને નક્ષત્રોનું કથન કરવામાં આવે છે. એટલા માટે જ એ બધાને સર્વ સંખ્યાથી નક્ષત્ર કાળ પરિમાણને કહીને હવે અહોરાત્ર मुनि ॥ पशिनु ४थन ४३ छ.- ता एएसिणं छप्पण्णाए णक्खत्ताणं अस्थि णक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति) या पडदा प्रति પાદન કરેલ પ૬ છપ્પન નક્ષત્રમાં એવા પણ કેટલાક નક્ષત્ર હોય છે, કે જેઓ સ્વસંચાર ભેગ કમમાં ચાર અહોરાત્ર અને છ મુહૂર્ત પર્યત સૂર્યની સાથે યોગ કરે છે. અર્થાત આટલા કાળ પર્યત સૂર્યની સાથે યોગ કરે છે, એટલે કે સૂર્યની સાથે નિવાસ કરે છે, આટલે ભેગકાળ કેવી રીતે થાય છે. તે જાણવા માટે આ દસમા પ્રાભૃતના બીજા પ્રાભૂત
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2