Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टीका सू० ५९ दशमप्राभृतस्य एकविंशतितमं प्राभृतप्राभृतम् १४३ हत्थो चित्ता' पुष्यादीनि सप्तनक्षत्राणि दक्षिणद्वाराणि प्रज्ञप्तानि, तद्यथा-पुष्य आश्लेषा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्तश्चित्रा चेति । अर्थात् पुष्यादीनि चित्रान्तानि सप्तनक्षत्राणि दक्षिणस्यां दिशि हितावहानि भवन्तीति प्रज्ञप्तानि । एवं च-'साईया दीया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता, तं जहा-साई विसाहा अणुराहा जेठा मूलो पुवासाढा उत्तरासाढा' स्वात्यादीनि सप्तनक्षत्राणि पश्चिमद्वाराणि प्रज्ञप्तानि, तद्यथा-स्वाती विशाखा अनुराधा ज्येष्ठा मूलं पूर्वाषाढा उत्तराषाढा । अर्थात्-स्वात्यादीनि उत्तराषाढा पर्यन्तानि सप्तनक्षत्राणि पश्चिमदिय विभागे कार्यसाधकानि भवन्तीति प्रतिपादितानि । तथा च'अभीयी आदिया सत्तणक्खत्ता उत्तरदारिया पण्णत्ता, तं जहा-अभीयी सवणो धणिहा सयभिसया पुव्वाभदवया उत्तराभवया रेवई' अभिजिदादीनि सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि, तद्यथा-अभिजित् श्रवणो धनिष्ठा शतभिषा पूर्वाभाद्रपदा उत्तराभाद्रपदा रेवती पण्णत्ता, तं जहा-पुस्सो, अस्सेसा, महा, पुव्वाफग्गुणी, ऊत्तराफग्गुणी, हत्थो चित्ता) पुष्यादि सात नक्षत्र दक्षिण बारवाले कहे हैं उनके नाम इस प्रकार से हैं पुष्य अश्लेषा, मघा, पूर्वाफाल्गुनी उत्तराफागुनी हस्त एवं चित्रा, अर्थात् ये सात नक्षत्र दक्षिण दिशा में हितकारक होते हैं। तथा च (साईयादीया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता, तं जहा-साई विसाहा अणुराहा जेहा मूलो पुव्वासाढा उत्तरासाढा) स्वातो आदि सात नक्षत्र पश्चिम द्वारवाले कहे हैं, उनके नाम इस प्रकार से हैं-स्वाती, विशाखा, अनुराधा, ज्येष्ठा मूल पूर्वाषाढा, उत्तराषाढा । अर्थात् स्वाती से लेकर उत्तराषाढा पर्यन्त के सात नक्षत्र पश्चिम दिग् विभाग में कार्य साधक होते हैं । तथा (अभीई आदिया सत्त णक्खत्ता उत्तरादारिया पण्णत्ता, तं जहा अभाई, सवणो, धणिट्ठा, सयाभिसया, पुव्वाभद्दवया उत्तराभवया रेवई) अभिजित् आदि सात नक्षत्र उत्तर द्वारवाले प्रतिपादित किये हैं उनके नाम इस प्रकार से हैं-अभिजित् , श्रवण, धनिष्ठा दाहिणदारिया पण्णत्ता, तं जहा-पुस्सो, अस्सेसा महा, पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता) પુષ્ય વિગેરે સાત નક્ષત્રો દક્ષિણ દ્વારવાળા છે, તેના નામ આ પ્રમાણે છે-પુષ્ય, અશ્લેષા મઘા પૂવફાળુની, હસ્ત અને ચિત્રા અર્થાત્ આ સાત નક્ષત્રે દક્ષિણ દિશામાં હિતાવહ हाय छ, तथा (साईयादीया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता, तं जहा-साई विसाहा अणुराहा, जेट्ठा मूलो पुव्वासाढा उत्तरासाढा) स्वाती विगेरे सात नक्षत्री पश्चिम वाराणा કહ્યા છે, તે આ પ્રમાણે છે–સ્વાતી વિશાખા, અનુરાધા, જ્યેષ્ઠા, મૂલ પૂર્વાષાઢા અને ઉત્તરાષાઢા અર્થાત્ સ્વાતીથી લઈને ઉત્તરાષાઢા પર્યન્તના સાત નક્ષત્રે પશ્ચિમ દિવિ मामा यसा य छ, तया (अभीई आदिया सत्त णक्खत्ता उत्तरदारिया पण्णसा, तं जहा अमीई, सवणो धनिट्ठा, सयभिसया, पुव्वाभदवया उत्तराभवया रेवई) અભિજી વિગેરે સાત નક્ષત્રે ઉત્તરદ્વારવાળા પ્રતિપાદિત કરેલ છે, તેના નામે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨