Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रकाशिका टीका सू० ५९ दशमप्राभृतस्य एकविंशतितम' प्राभृतप्राभृतम्
१४५
1
द्वाराणि प्रज्ञप्तानि तद्यथा- आश्लेषा मघा पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्तश्चित्रा स्वाती चेति अर्थात् आश्लेषादीनि स्वाती पर्यन्तानि सप्तनक्षत्राणि दक्षिणदिग्विभागे कार्यसाधकानि भवन्ति । एवं च - 'विसाहादीया सत्त णक्खता पच्छिमदारिया पण्णत्ता, तं जहाfare अणुराहा जेा मूलो पुव्वासाठा उत्तरासादा अभीई' विशाखादीनि सप्तनक्षत्राणि पश्चिमद्वाराणि प्रज्ञप्तानि तद्यथा - विशाखा अनुराधा ज्येष्ठा मूलं पूर्वाषाढा उत्तराषाढा अभिजित् । अर्थात् विशाखादीनि अभिजित् पर्यन्तानि सप्तनक्षत्राणि पश्चिमदिग् विभागे यात्रादि कार्येषु कार्यसाधकानि भवन्तीत्यर्थः । एवं च - 'सवणादीया सत्त णक्खत्ता उत्तरदारिया पण्णत्ता, तं जहा -सवणो घणिट्ठा सयभिसया पुव्वापोट्ठवया उत्तरापोट्ठवया रेवई अस्सिणी' श्रवणादीनि सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि तद्यथा-श्रवणो धनिष्ठा शतभिषा पूर्वाचित्ता साई) अश्लेषा आदि सात नक्षत्र दक्षिण द्वारवाले प्रतिपादित किये हैं, उनके नाम इस प्रकार है-अश्लेषा, मघा, पूर्वाफाल्गुनी उत्तराफाल्गुनी हस्त चित्रा एवं स्वाती अर्थात् अश्लेषा से लेकर स्वाती पर्यन्त के सात नक्षत्र दक्षिण दि विभाग में कार्य साधक होते हैं । एवं (बिसाहादीया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता तं जहा-विसाहा, अणुराहा, जेट्ठा, मूलो, पुव्वासाढा उत्तरासादा अभीई) विशाखा आदि सात नक्षत्र पश्चिम द्वारवाले कहे हैं उनके नाम इस प्रकार है- विशाखा अनुराधा, ज्येष्ठा, मूल, पूर्वाषाढा, उत्तरापाढा, एवं अभिजित्, अर्थात् विशाखा आदि अभिजित् पर्यन्त के सात नक्षत्र पश्चिम दिन विभाग में यात्रादि कार्यों में कार्यसाधक होते हैं। एवं (सवणादीया सत्त णक्खत्ता उत्तरदारिया पण्णत्ता, तं जहा -सवणो, णिट्ठा, सभिसया, पुच्वापोट्ठवया, उत्तरापोट्ठवया, रेवई अस्सिसणी) श्रवण आदि सात नक्षत्र उत्तर द्वारवाले प्रज्ञप्त किये हैं जो इस प्रकार है-श्रवण,
पण्णत्ती, त जहा अस्सेसा, महा, पुन्त्राफग्गुणी, उत्तरा फग्गुणी, हत्थो चित्ता साई) અશ્લેષા વિગેરે સાત નક્ષત્રા દક્ષિણુદ્વારવાળા પ્રતિપાદિત કર્યાં છે. તેના નામ આ પ્રમાણે छे, अश्लेषा, मघा, पूर्वाशहगुनी, हस्त, चित्रा भने स्वाती, अर्थात् अश्लेषाथी सई ने स्वाती सुधीना सात नक्षत्रो दक्षिणुद्दिग्विभागमां अर्थसाधक होय छे, तथा ( विसाहादोया सत्त णक्खचा पच्छिमदारिया पण्णत्ता, तं जहा -विसाहा, अणुराहा, जेट्ठो मूलो पुव्वासाढा, उत्तरासाढा, अभीई) विशामा विगेरे सात नक्षत्रो पश्चिमद्वारवाणा उद्या छे, तेना नामो मा प्रमाणे छे. विशाखा, अनुराधा, ज्येष्ठा, भूस, पूर्वाषाढा, उत्तराषाढा, मने અભિજીત અર્થાત્ વિશાખા વિગેરે અભિજીત પન્તના સાત નક્ષત્ર પશ્ચિમ દિગ્વિભામાં यात्रा विगेरे प्रायभा अर्थ साध होय छे तथा (सवणादीया सत्त णक्खन्ता उत्तरदारिया पण्णत्ता, तं जहा - सत्रणो, धणिट्ठा, सयभिसया, पुव्वापोटुवया उत्तरापोटुवया रेवई अस्सिणी) શ્રવણુ વિગેરે સાત નક્ષત્રા ઉત્તરદ્વારવાળા પ્રજ્ઞપ્ત કર્યાં છે, જે આ પ્રમાણે છે-શ્રવણુ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨