Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्र प्रौष्ठपदा उत्तरापौष्ठपदा रेवती अश्विनी चेति । अर्थात् श्रवणादीनि अश्विनी पर्यन्तानि सप्तनक्षत्राणि खलु उत्तरद्वारकानि-उत्तरदिर विभागे यात्रादि शुभकार्येषु कार्यसाधकानि प्रतिपादितानि सन्तीति पञ्चानां तीर्थान्तरीयानां मतविश्लेषणानि पृथक २ प्रतिपाद्योपसंहरति -'एए एवमासु' एते एवमाहुः । एते पञ्चतीर्थान्तरीया मतान्तरवादिनः एवं पूर्वदर्शितरीत्या स्वस्वमतानि प्रतिपादयन्तीत्यर्थः । सम्प्रति स्वमतमाह-'वयं पुण एवं वयामो' वयं पुनरेवं वदामः । वयं-सकलशास्त्रमर्मज्ञाः केवलज्ञानचक्षुषो वयमेवं-वक्ष्यमाणप्रकारकं स्वमतं वदामः-कथयामः। 'ता अभीई आदिया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता, तं जहाअभीई सवणो धणिवा सयभिसया पुव्वापोद्ववया उत्तरापोट्टवया रेवई' तावत अभिजिदादीनि सप्त नक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि, तद्यथा-अभिजित श्रवणो धनिष्ठा शतभिषा पूर्वाग्रौष्ठपदा उत्तरापौष्टपदा रेवती । तावत्-तत्र पञ्चानामपि मतान्तरवादिनां मध्ये नैकस्यापि मतं धनिष्ठा, शतभिषा, पूर्वापोष्टपदा, उत्तराप्रौष्ठपदा, रेवती, अश्विनी अर्थात् श्रवण से लेकर अश्विनी पर्यन्त के सात नक्षत्र उत्तर दिगविभाग में यात्रादि शुभ कार्यों में कार्यसाधक प्रतिपादित किये हैं । इस प्रकार पांचों मतावलंबियों के मतान्तर को पृथक पृथक बताकर के अब इस कथन का उपसंहार करते हैं-(एए एबमासु) ये पांच तीर्थान्तरीय पूर्वप्रदर्शित रीति से अपने अपने मत का कथन करते हैं।
अब भगवान् स्वमत को कहते हैं-(वयं पुण एवं वयामो) केवलज्ञान वाले नेत्र से एवं सकलशास्त्र के मर्म से मैं इस विषय में इस प्रकार से कहता हूं(ता अभीई आदिया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता, तं जहा-अभीई सवणो धणिहा, सयभिसया पुव्वापोट्टवया उत्तरापोट्टवया रेवई) अभिजित् आदि सात नक्षत्र पूर्व द्वार वाले प्रज्ञप्त किये हैं जो इस प्रकार हैं-अभिजित् , श्रवण, धनिष्ठा, शतभिषा पूर्वाग्रौष्ठपदा, उत्तराप्रौष्ठपदा, एवं रेवती । श्री ધનિષ્ઠા, શતભિષા, પૂર્વાષ્ઠપદી, ઉત્તરાખીષ્ઠાદા, રેવતી અને અશ્વિની અર્થાત્ શ્રવણથી લઈને અશ્વિની સુધીના સાત નક્ષત્રો ઉત્તરદિવિભાગમાં યાત્રાદિ શુભ કર્યોમાં કાર્યસાધક પ્રતિપાદિત કર્યા છે, આ રીતે પાંચે મતાવલંબિના મતાન્તરને અલગ અલગ બતાવીને
॥ ४थनान ५ २ ५२di हे छे-(एए एवमाईसु) 4 पाय तान्तरीय पूर्वरित रीत પિતપિતાના મતનું કથન કરે છે
वे भगवान् श्वभतनु थन ४२ छे. (वयं पुण एवं व्यामो) उपशान युक्त नेत्रथा તથા સકલ શાસ્ત્રના મર્મને જાણીને હું આ વિષયમાં આ પ્રમાણે કહુ છું. (તા ગમી आदिया सत्त णक्खत्ता पुवदारिया पण्णत्ता, तं जहा-अभीई सवणो धनिट्ठा, सयभिसया पुव्वापोदुवया उत्तरापोदुवया रेवई) अमित विगेरे सात नक्षत्र पूर्व ३२१णा पानु પ્રજ્ઞપ્ત કરેલ છે, જે આ પ્રમાણે છે, અભિજીત શ્રવણ ધનિષ્ઠા, શતભિષા પૂર્વાપૌષ્ઠયદા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2