Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४४
सूर्यप्रक्षप्तिसूत्रे चेति । अभिजिदादीनि रेवत्यन्तानि सप्तनक्षत्राणि उत्तरदिर विभागे कार्यसाधकानि भवन्तीति । चतुर्थस्य मतं विश्लेष्य सम्प्रति पञ्चमस्य तीर्थान्तरीयस्य मतं विश्लेषयति-तत्थ जे ते एवमाहंसु, ता भरणी आदीया सत्त णक्खत्ता पुव्वदारिया पण्णत्ता, ते एवमासु, तं जहा-भरणी कत्तिया रोहिणी संठाणा अद्दा पुव्वणम् पुस्सो' तत्र ये ते एवमाहुस्तावत् भरण्यादीनि सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानि ते एवमाहुस्तद्यथा भरणी कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वसू पुष्यः । तत्र-पञ्चानां मतान्तरवादिनां मध्ये ये ते मतान्तरवादिनः पञ्चमस्थानीयाः खलु एवं कथयन्ति यत् भरण्यादीनि सप्तनक्षत्राणि पूर्वद्वाराणि प्रज्ञप्तानीति, तेषामयमभिप्रायो यत् भरण्यादीनि पुष्यपर्यन्तानि सप्तनक्षत्राणि पूर्वस्यां दिशि हितावहानि कथितानि । तथा च-'अस्सेसादीया सत्तणक्खत्ता दाहिणदारिया पण्णत्ता, तं जहा-अस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई' आश्लेषादीनि सप्तनक्षत्राणि दक्षिणशतभिषा, पूर्वाभाद्रपदा, उत्तराभाद्रपदा, एवं रेवती, अर्थात् अभिजित से रेवती पर्यन्त के सात नक्षत्र उत्तर दिविभाग में कार्यसाधक होते हैं। इस प्रकार चौथा मतावलम्बी के मत को कहकर के अब पांचवें मतवाले के मत का कथन करते हैं-(तत्थ जे ते एवमासु, ता भरणी आदीया सत्त णक्खता पुव्वदारिया पण्णत्ता ते एवमासु तं जहा-भरणी कत्तिया, रोहिणी, संठाणा, अद्दा पुणव्वस पुस्सो) उनमें जो ऐसा कहते हैं हि भरणी वगैरह सात नक्षत्र पूर्व द्वारवाले कहे हैं, उनका कहना इस प्रकार है कि भरणी, कृत्तिका, रोहिणी, मृगशिरा, आर्द्रा, पुनर्वसू, एवं पुष्य । पांच मतावलम्बीयों में पांचवां मतावलम्बी कहता है कि भरणी आदि पूर्वोक्त सात नक्षत्र पूर्व द्वारवाले हैं, उनका कथन का भाव यह है कि भरणी आदि पुष्य पर्यन्त के सात नक्षत्र पूर्व दिशा में हितकारक कहे हैं। तथा (अस्सेसादीया सत्त णक्वत्ता दाहिण दारिया पण्णत्ता, तं जहा-अस्सेसा महा पुव्वाफग्गुणी, उत्तराफग्गुणी, हत्थो આ પ્રમાણે છે-અભિજીત શ્રવણ, ધનિષ્ઠા, શતભિષા, પૂર્વાભાદ્રપદા, ઉત્તરાભાદ્રપદા અને રેવતી અર્થાત્ અભિજીથી રેવતી સુધીના સાત નક્ષત્રો ઉત્તર દિશામાં કાર્યસાધક હોય છે. આ પ્રમાણે ચોથા મતવાળાના મતનું કથન કરીને હવે પાંચમા મતાવલંબીના મતનું थन रे छ. (तत्थ जे ते एवमासु ता भरणी आदिया सत्त णखक्त्ता पुव्वदारिया पण्णत्ता ते एबमासु तं जहा भरणी कत्तिया, रोहिणी, संठाणा, अद्दा पुणव्वसू पुस्सो) तमामा रमे। એમ કહે છે કે ભરણી વિગેરે સાત નક્ષત્ર પૂર્વ દ્વારવાળા કહ્યા છે. તેમનું કહેવું એવું છે કેભરણી, કૃત્તિકા, રહિણી, મૃગશિરા આદ્ર, પુનર્વસુ અને પુષ્ય, અર્થાત પાંચ મતાવ લમ્બીમાં પાંચમા મતવાદિનું કથન એવું છે કે ભરણી વિગેરે પૂર્વોક્ત સાત નક્ષત્રે પૂર્વ દ્વારવાળા છે, તેમના કથનને ભાવ એ છે કે ભરણીથી લઈને પુષ્ય સુધીના સાત नक्षत्र पू शाम त२४ छ. तथा (अस्सेसादीया सत्त णक्खत्ता दाहिणदारिया
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2