Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशप्तिप्रकाशिकाटीका सू० ५९ दशमप्राभृतस्य एकविंशतितमं प्राभृतप्राभृतम् १४१ कृत्तिकादीनि आश्लेषान्तानि सप्तनक्षत्राणि खलु दक्षिणद्वारकानि दक्षिणस्यां दिशि कार्य साधकानि प्रतिपादितानि सन्ति एवं द्वितीयस्य मतमभिधीय तृतीयस्य मतमाह-तथा च'महादीया सत्त णक्खत्ता पच्छिमदारिया पण्णत्ता, तं जहा पुवाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा' मघादीनि सप्तनक्षत्राणि पश्चिमद्वाराणि प्रविशाखा चेति । अर्थात् मघादीनि विशाखान्तानि सप्तनक्षत्राणि पश्चिमद्वारकानि-पश्चिमदिग विभागस्थानि कार्यसाधकानि च सन्तीति प्रतिपादितानि वर्तन्ते । तथा च-'अणुराहादीया सत्त णक्खत्ता उत्तरदारिया पण्णत्ता, तं जहा-अणुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा अभीयी सवणो' अनुराधादीनि सप्तनक्षत्राणि उत्तरद्वाराणि प्रज्ञप्तानि, तद्यथा-अनुराधा ज्येष्ठा मूलं पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणश्चेति । अर्थात् अनुराधादीनि श्रवणान्तानि सप्त पुस्सो अस्सेसा) कृत्तिकादि सात नक्षत्र दक्षिण द्वारवाले कहे हैं जो इस प्रकार हैं-कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वसू पुष्य अश्लेषा अर्थात्
कृत्तिका आदि से लेकर अश्लेषा पर्यन्त के सात नक्षत्र दक्षिण द्वारवाले प्रतिपादित किया है तथा 'महादीया सत्त णक्खत्ता पच्छिमदारिया पण्णता तं जहा पुवाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा) मघा आदि सात नक्षत्र को पश्चिम द्वारवाले कहे हैं, उनके नाम इस प्रकार से है-पूर्वाफाल्गुनी, उत्तरफाल्गुनी, हस्त चित्रा स्वाति एवं विशाखा अर्थात् मघा नक्षत्र से लेकर विशाखा पर्यन्त के सात नक्षत्र पश्चिम द्वारवाले अर्थात् पश्चिम कार्यसाधक प्रतिपादित किया है, तथा 'अणुराहादीया सत्त णक्खत्ता उत्तरदारिया पण्णत्ता, तं जहा अणुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा अभीई सवणो) अनुराधा वगैरह सात नक्षत्र उत्तर द्वारवाले कहे हैं, उनके नाम इस प्रकार से हैं-अनुराधा, ज्येष्ठा, मूल पूर्वाषाढा, उत्तराषाढा अभिजित् एवं श्रवण अर्थात् पुस्सो अस्सेसा) इति विशेष सात नक्षत्रो लिए दावा छ. २ मा प्रभारी છે–કૃતિકા, રહિણે મૃગશિરા આદ્રા પુનર્વસુ પુષ્ય અને અશ્લેષા અર્થાત કૃત્તિકાદિધિ લઈને અશ્લેષા સુધીના સાત નક્ષત્રોને દક્ષિણ દ્વારવાળા હવાનું પ્રતિપાદન ४२ छे. तथा (महादीया सत्त णक्खत्ता पच्छिमदारिया पज्णत्ता, तं जहा-पुवाफग्गुणी उत्तराफागुणी हत्थो चित्ता साई विसाह!) भवाति नक्षत्रीने पश्चिम २७॥ ४॥ छ, તેના નામે આ પ્રમાણે છે-મઘા પૂર્વાફાલ્ગની ઉત્તરાફાલ્ગની હસ્ત, ચિત્રા સ્વાતિ અને વિશાખા અર્થાત્ મઘા નક્ષત્રથી લઈને વિશાખા સુધીના સાત નક્ષત્રે પશ્ચિમ દ્વારવાળા એટલે કે पश्चिम विभाग आर्य सा छे तम प्रतिपादित ४२ छ, तथा (अणुराहादीया सत्त णखत्ता उत्तरदारिया पण्णत्ता, तं जहा अणुराहा जेद्वा मूलो पुब्वासाढा उत्तरासाढा अभीई सवणो) अनुराधा विगेरे सात नक्षत्र। उत्त२६।२ प ४ छ, तना नाम मा प्रमाणे છે, –અનુરાધા, જ્યેષ્ઠા મૂલ પૂર્વાષાઢા, ઉત્તરાષાઢા અભિજીત અને શ્રવણ અર્થાત્ અનુરાધાથી
શ્રી સુર્યપ્રજ્ઞમિ સૂત્ર: ૨