Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्तिप्रकाशिका टीका सू० ५७ दशमप्राभृतस्य विंशतितमं प्राभृतप्राभूतम् 'तत्थ पडिमिज्जमाणे पंचहि माणेहिं सव्वगणिएहिं ।
मासेहिं विभज्जंता जइ मासा होंति ते वोच्छं ॥१॥'
छाया - तत्र प्रतिमीयमानं पञ्चभिर्माने सर्व गणितैः । मासै र्विभज्यमाना यदि मासाः भवन्ति ते बोद्धयाः ॥ १॥ तत्र - मासानां संख्यागणानाक्रमे, प्रतिमीयमाने - प्रतिगण्यमाने पञ्चभिर्मानैः - पञ्चसम्वत्सरात्मकै मनिसम्वत्सरैः - प्रमाणसम्वत्सरैः आदित्यचन्द्रादिभिरित्यर्थः सर्वगणितैः- पूर्वप्रतिपादितसर्वप्रकारकैर्गणितैः पूर्वप्रतिसंख्यात स्वरूपैः, मासै:- सौर चन्द्रादिभिर्मासैः प्रतिगण्यमानैरिति, विभाज्यमाना- प्रतिसंख्यातमाना सन्तस्त एव मासा:पर्वसिद्धा एवमासाः भवन्ति इत्येवं प्रकारेण ते ते सिद्धाः मासा अवगन्तव्या - बोध्या इति अक्षरगमनार्थ इति ॥ १ ॥ तां मासान् गणय्य प्रतिपादयति
"
'आइचचेण उ सट्टीमासा उउणो उ होंति एगट्ठी । सत्तावणं मासा सत्तय राईदियाई अभिवड्ढे । चंदे उ बावट्टी होंति णक्खते ॥१॥ इकारसय मुहुत्ता विसट्टिभागा य तेवीसं ॥ २ ॥ छाया - आदित्येन तु षष्टिमासाः ऋतोस्तु भवन्ति एकषष्टिः । चन्द्रेण तु द्वाषष्टिः भवन्ति नक्षत्राणि ॥ १ ॥ सप्तपञ्चाशत् मासाः सप्त च रात्रिन्दिवानि अभिवृद्धिः । एकादश च मुहूर्त्ता द्विषष्टिभागाश्व त्रयोविंशं ॥२॥
'तत्थ पडिमिजमाणे पंचहि सव्वगणिएहिं । मासेहिं विभज्जता जह मासा होति ते वोच्छं ॥१॥
मासों की संख्या के गणनाक्रम में, पांच संवत्सरात्मक अर्थात् प्रमाण संवत्सर आदित्य संवत्सर एवं चंद्रसंवत्सर आदि संवत्सरों से पूर्वप्रतिपादित सर्व गणितप्रक्रिया से पूर्व प्रतिपादित संख्या वाले माने कहे गये मासों से अर्थात् सौर चांद्र इत्यादि मासों से विभक्त करके वह पूर्वसिद्ध मास ही होते हैं, इस प्रकार सिद्ध मास ही समझ लेवें, इस प्रकार इस गाथा का अक्षरार्थ कहा है, ॥१॥ अब उन मासों को गिनकर प्रतिपादित करते
' तत्थ पडिमिज्जमाणे पंचहिं सव्वगणिरहिं ।
मासेहि विभज्जता जहमासा होति ते वोच्छं ||१||
માસાની સંખ્યાના ગણુના ક્રમમાં પાંચ સંવત્સરાત્મક અર્થાત્ પ્રમાણુસંવત્સર આદિત્ય સંવત્સર અને ચંદ્રસંવત્સર વગેરે સ ંવત્સરેથી પૂર્વક્તિ રીતે પ્રતિપાદન કરેલ સર્વ ગણિત પ્રક્રિયાથી પૂર્વપ્રતિપાદિત સખ્યાવાળા માસેથી એટલે કે સૌર, ચાંદ્ર ઇત્યાદિ માસેથી વિભક્ત કરીને એ પૂર્વ સિદ્ધ માસેાજ થાય છે. આ રીતે સિદ્ધ માસેજ સમજવા આ પ્રમાણે આ ગાથાના અક્ષરાથ કહેલ છે. ॥૧॥ હવે એ માસાની ગણત્રી કરીને પ્રતિપાદન કરે છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨