Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०२
सूर्यप्रज्ञप्तिसूत्रे परिमाणज्ञानार्थ तालिका स्थाप्यते सर्वेषां सुकरबोधार्थ यथा
वर्षभेदाः-संवत्सर अहोरात्राः-मास अहोरात्राः १ आदित्यसंवत्सरपरिमाणं -३६६ = ३०६ २ कर्मसंवत्सरपरिमाणं -३६० = ३० ३ चन्द्रसम्वत्सरपरिमाणं - ३५४३ = २९१३ ४ नक्षत्रसंवत्सरपरिमाणं - ३२७ = २७१
५ अभिवद्धितसंवत्सरपरिमाणं -- ३८३४३ = ३१३२४ एतच्चोक्तमन्यत्रापि यथा
'आइच्चो खलु मासो तीसं अद्धं च सावणो तीसं । चंदो एगणतीसं विसहि भागा च वत्तीसं ॥१॥ णक्खत्तो खलु मासो सत्तावीसं भवे अहीरत्ता। अंसा य एकवीसा सत्तद्विकएण छेएण ॥२॥ अभिवडिओ य मासो एकतीसं भवे अहोरत्ता ।
भागसयमेगवीसं चउवीससएण छेएण ॥३॥ संवत्सरमास परिमाण के ज्ञान के लिये सब को सरलता के लिये कोष्टक बनाया जाता है जो इस प्रकार है
वर्ष भेद - संवत्सर अहोरात्र - मास अहोरात्र १ आदित्यसंवत्सर परिमाण २ कर्मसंवत्सर परिमाण ३ चन्द्रसंवत्सर परिमाण - ३५४३ ४ नक्षत्रसंवत्सर परिमाण ५ अभिवर्द्धितसंवत्सर परिमाण - ३८३१६
अन्यत्र भी इस प्रकार कहा है-(आइच्चो खलु मासो) इत्यादि इन तीनों આ રીતે માસ પરિમાણનો વિચાર કરેલ છે. હવે અહીં કમથી પચે સંવત્સરોના અહોરાત્ર પરિમાણથી સંવત્સર માસ પરિમાણના જ્ઞાન માટે બધા સરળતાથી સમજી શકે તે માટે કેટક બતાવવામાં આવે છે. વર્ષભેદ સંવત્સર અહોરાત્ર
માસ અહોરાત્ર १ महित्यस वत्स२ परिमाणु+3६६ = २ भसवत्स२ परिभा= 3६० =
30 3 यस वत्स२ परिभा= ३५४११ = ४ नक्षत्र संवत्स२ परिभा= ३२७५७ =
५ अभिवधित सवत्स२ परिभा=3८3१३ = 3१६३१ भीर ५५४ मा प्रमाणे ४थु छ.-(आइच्चो खलु मासो) त्याहि ॥ त्रणे यासानी
my my my
० Murum
૨૭૭
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: