Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ५७ दशमप्रामृतस्य विंशतितमं प्राभृतप्राभृतम् १०३ छाया-आदित्यः खलु मासस्त्रिंशत् अर्द्धच सावनस्त्रिंशत् ।
चन्द्रः एकोनत्रिंशत् द्विषष्टिभागाश्च द्वात्रिंशत् ॥१॥ नक्षत्रः खलु मासः सप्तविंशति भवेदहोरात्राः। अंशाच एकविंशतिः सप्तपष्टिकृतेन छेदेन ॥२॥ अभिवद्धिताश्च मासाः एकत्रिंशद् भवन्ति अहोरात्राः ।
भागशतं एकविंशं चतुर्विंशच्छतेन छेदेन ॥३॥ टीका-एतासां तिसृणां गाथानां व्याख्याः यद्यपि तालिकादर्शनेनैव परिस्फुिटाः भवन्ति, तथापि किश्चित् उच्यते, यत्र केवलं पञ्चसंवत्सराणां मासपरिणामन्येव प्रतिपादितानि सन्ति, यथा-(१) आदित्यः खलु मासः साईत्रिंशदहोरात्रमितो भवति-३०। (२) सावनो मासः खलु त्रिंशदिनात्मकः-३० । (३) चान्द्रो मासश्च एकोनत्रिंशदहोरात्राः एकस्य च अहोरात्रस्य द्वात्रिंशद् द्वापष्टिभागपरिमितो भवति-२९३३ । (४) नक्षत्र खलु मासः सप्तविंशर होरात्राः एकस्य च अहोरात्रस्य एकविंशतिः सप्तषष्टिभागपरिमितः २७३१ एतत्तुल्यो नक्षत्रमासो भवति । (५) अभिवतितसंज्ञको मासः खलु एकत्रिंशदहोत्राः एकस्य च अहोरात्रस्य एकविंशत्यधिकशतस्य चतुर्विशत्यधिकशत भाग तुल्यो भवति ३११२४ एतत्तुल्यो भवति ।
॥ अथ युगनमापनं ।। सम्प्रति एतैरेव पूर्वोक्तः पञ्चभिः सम्वत्सरे प्रागुक्तस्वरूपं युग-पूर्वप्रतिपादितं पश्चसंवत्सरात्मकं युगं प्रमीयते-तत्रोक्तमासानधिकृत्य प्रमीयते, तत्र प्रथमं प्रथमोदितस्वरूपं गाथाओं की व्याख्या यद्यपि पूर्वोक्त कोष्टक से ही स्पष्ट होती है तथापि संक्षेप से कहते हैं-(१) आदित्य मास साडे तीस अहोरात्र ३०३ में समाप्त होता है। (२) सावन मास तीस दिन परिमाण वाला होता है। (३) चान्द्रमास उन्तीस अहोरात्र तथा एक अहोरात्र का बासठिया बत्तीस भाग २९६ परिमित होता है (४) नक्षत्रमास सताईस अहोरात्र तथा एक अहोरात्र का सडसठिया इकोस भाग २७ परिमाण युक्त होता है (५) अभिवद्धित मास इकतीस अहोरात्र तथा एक अहोरात्र का एक सो चोवीसिया एक सो इक्कीस भाग ३११३४ परिमाण होता है। વ્યાખ્યા જેકે પૂર્વોક્ત કેટકમાંજ સ્પષ્ટ થાય છે. તો પણ સંક્ષેપથી કહેવામાં આવે છેઆદિત્યમાસ સાડાત્રીસ અહોરાત્ર ૩૦ માં સમાપ્ત થાય છે. (૨) સાવન માસ ત્રીસ દિવસ પરિમાણવાળે હોય છે ૩૦ (૩) ચાંદ્રમાસ એગણત્રીસ અહોરાત્ર અને એક અહોરાત્રના બાસઠિયા બત્રીસ ભાગ ૨૯ જેટલા પરિમાણને થાય છે. ૨૯૨ (૪) નક્ષત્રમાસ સત્યાવીસ અહોરાત્ર તથા એક અહોરાત્રના સડસઠિયા એકવીસ ભાગ ૨૭૨ પરિમાણ યુક્ત થાય છે. (૫) અભિવર્ધિત માસ એકત્રીસ અહોરાત્ર તથા એક અહોરાત્રના એક ચોવીસીયા એકસો એકવીસ ભાગ ૩૧ પરિમાણુ હોય છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: